________________
सम्पादकः । प्रकाशकः
आगमोद्धारकः दे. ला. जै.
संज्ञा पत्रकम् । क्र० संज्ञा
सूत्रनाम १) अनु. | मल्लधारगच्छीयश्रीहेमचन्द्राचार्यविरचितवृत्तियुक्तं
श्रीअनुयोगद्वारसूत्रम् ।। अनुत्त.| श्रीचान्द्रकुलीनाचार्याभयदेवसूरिसूत्रितविवरणयुतं
श्रीअनुत्तरोपपातिकदशाङ्गम् । श्रीचान्द्रकुलीनाचार्याभयदेवसूरिसूत्रितविवरणयुतं
श्रीअन्तकृद्दशाङ्गम् । | श्रीआतुरप्रत्याख्यानप्रकीर्णम् (गाथा)। नियुक्तिकलितशीलाङ्काचार्यविहितवृत्तियुतं श्रीआचाराङ्ग
सूत्रम् । | नियुक्तियुतभाष्यकलितश्रीभवविरहहरिभद्रसूरिविहित
वृत्तियुतं श्रीआवश्यकसूत्रम् । नियुक्तियुतानि श्वादिवेतालश्रीशान्तिसूरिसूत्रितवृत्ति
युतानि श्रोउत्तराध्ययनानि । उप.मा. श्रीधर्मदासगणिब्धा श्रीउपदेशमाला ( गाथा )।
श्र
आ. स.
अगर
दे. ला. जै.
|
गा.
आ. स.
व
।
गणि.
चउ.
ज.प्र.
___
| उपा. | श्रीचान्द्रकुलीनाचार्याभयदेवसूरिसूत्रितविवरणयुतं
श्रीउपासकदशाङ्गम् । भाष्ययुता श्रीद्रोणाचार्यसूत्रितवृत्तिविभूषिता
श्रीओघनियुक्तिः । श्रीचान्द्रकुलीनाचार्याभयदेवसूरिसूत्रितविवरणयुतं
श्रीऔपपातिकोपाङ्गम् । श्रीगच्छाचारप्रकीर्णम् (गाथा)। श्रीगणिविद्याप्रकीर्णम् ( गाथा )। श्रीचतुःशरणप्रकीणम् ( गाथा)। उपाध्यायश्रीशान्तिचन्द्रविहितवृत्तियुतं श्रीजम्बूद्वीप
प्रज्ञप्त्युपाङ्गम् । श्रीमलगिर्याचार्यसूत्रितविवरणयुतं श्रीजीवाजीवा। भिगमोपाङ्गम् ।
श्रीचान्द्रकुलीनाचार्याभयदेवसूरिसूत्रितविवरणयुतं - श्रीज्ञाताधर्मकथाङ्गम् ।। | श्रीचान्द्रकुलीनाचार्याभयदेवसूरिसूत्रितविवरणयुतं
श्रीस्थानाङ्गसूत्रम् । | श्रीतन्दुलवैचारिकप्रकीर्णम् (गाथा)। १ दे. ला. जै. शेठ देवचन्द लालभाई जैनपुस्तकोद्धार फण्ड । २ आ. स.-श्रीश्रागमोदयसमिति ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org