Book Title: Alankar Shekhar
Author(s): Anantram Shastri Vetal
Publisher: Krishnadas Haridas Gupta
View full book text
________________
१०
प्रस्तावना
भाग्यशाली सकलगुणसम्पन्नो माणिक्यचन्द्रो जनुर्लब्धवान् । यः किल काव्यालङ्कारशास्त्रविन्मूर्धन्यः पार्थिव सार्वभौमः सर्वेषां काव्ये बुद्धिनैपुण्यमुत्पादयितुं वेदान्तन्यायतत्त्वज्ञं केशवं नियुज्य अलङ्कारशेखराख्यं ग्रन्थममुं निर्मितवान् । ११६० मिते खीस्टवत्सरे सङ्केताख्यां 'काव्यप्रकाश' टीकां रचयितुर्माणिक्यचन्द्रादयं १५६३ मिते ईशवीये a 'siastes मधिरूढो माणिक्यचन्द्रो भिन्न इति तावदुभयोः समयनिरीक्षणतः स्फुटमेव प्रतीयते ।
- प्रकृत प्रबन्धप्रणेता केशवमिश्रो हि जन्मना कतमं देशमलङ्कृतवान् किजातीयश्चेति यथावन्नावगन्तुं शक्यते । सम्भाव्यते परं, यदसौ उत्तर देशवासी मैथिलः स्यादिति । अस्य वेदान्तेषु न्याये च परमं प्रावीण्यमासीदिति ग्रन्थारम्भे 'वेदान्तन्यायविद्यापरिचयचतुरं केशवं सन्नियुज्ये 'ति लेखतः प्रतीयते । तर्कविषयोन्मिश्रकाव्यग्रन्थनिर्माण कौशलमेवामुष्य काव्यन्यायविद्यानैपुण्ये प्रमाणमुपलभ्यते । अपिच काव्यशास्त्रीयामेतदीयां योग्यतामलङ्कारशेखर एव तावत्प्रकाशयति । स्वस्मात्पूर्वभाविनामाचार्याणां मतमनेन साधु विदितमासीदित्यस्य लेखतः सम्यगवगम्यते ।
स्वातन्त्र्येण समयस्तु नैतस्य निर्णेतुं शक्यः, आश्रयदातुः समय एव समयमेतदीयं निर्णाययति । माणिक्य चन्द्र प्रेरणया केशवमिश्रो निबन्धमेनं निबबन्धेति माणिक्यचन्द्रसमये केशवमिश्रस्य सत्ता निश्चितैव । माणिक्यचन्दस्य राज्यारोहणकालस्तु १५६३ मितः खीस्टाब्दः । अतस्तदाश्रितस्य केशवमिश्रस्यापि समयस्तत्कृतग्रन्थनिर्माणकालश्च षोडशशताब्द्या उत्तरार्धस्तृतीयभागो वा निःसंशयं निश्चेतुं शक्यते । १ प्रत्यर्थिभूपतिपरिग्रहराज्यलक्ष्मीधम्मिल्लमाल्य सुरभी कृतपाणिपद्मः । तस्मादजायत समस्तगुणाभिरामो माणिक्यचन्द्र इति राजकचक्रशक्रः ॥ २ काव्यालङ्कारपारङ्गममतिरखिलक्ष्माभृतां चक्रवर्ती सर्वेषामस्तु काव्ये मतिरतिनिपुणेत्याशये सन्निवेश्य । वेदान्तन्यायविद्या परिचयचतुरं केशवं सन्नियुज्य श्रीमन्माणिक्यचन्द्रः क्षितिपतितिलको ग्रन्थमेनं विधत्ते ॥ ३ S. K. Do: Sanskrit Poetics Vol. 1, P.261,

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152