Book Title: Alankar Shekhar
Author(s): Anantram Shastri Vetal
Publisher: Krishnadas Haridas Gupta

View full book text
Previous | Next

Page 68
________________ चतुर्थरने प्रथममरीचि चतुर्थ रत्नम्। अलङ्कारस्तु शोभायै इत्युक्तम् । तच साधु । यत: गुणवत्यपि निर्दोषेऽलङ्कारैः काव्यराजनि । जायतेऽन्यैव सुषमा रत्नालङ्करणैरिव ॥ · आहुश्च-'निर्दोष गुणवत्काव्य'मित्यादि । तत्र चमत्कार. विशेषकारित्वमिति (2) सामान्यलक्षणम् । शब्दार्थनिष्ठत्वेन विशेपितं विशेषणद्वयम् ।(२) 'परम्परया रसोपकारित्वंत'दित्यन्ये । तत्र प्रथमं शब्दालङ्कारान् विभजते-- चित्रपक्रोक्त्यनुप्रासगढश्लेषप्रहेलिकाः ॥ प्रश्नोत्तरं च यमकमष्टाऽलङ्कृतयो ध्वनी ॥१॥ तत्र कौतुकविशेषकारि चित्रम् । तच्च खड्गचक्रपयादिभेदादनन्तम् । यथा सर्वतोभद्रधेन्वादि गोमूत्रीमुरजादि च । गतप्रत्यागताधाहुश्चित्रकाव्यं कवीश्वरा (३)॥ तच्च माघादौ मुव्यक्तत्वानेहोदाहियते । अन्याभिप्रायेणोक्तं वाक्यमन्येनाऽन्यार्थकतया यद्योज्यते-सा वक्रोक्तिः। एतदेव वा. कोवाक्यमुच्यते । यथा कोऽयं द्वारिः हरिः प्रयायुपवनं शाखामुगस्यात्र (४) किं - कृष्णोऽहं दापिते ! विभेमि सुतरां कृष्णादहं वानराव । मुग्धेऽहं मधुसूदनो व्रज लता तामेव पुष्पान्विता मित्य निर्वचनीकृतो दयितया हीणो(५) हरिः पातु वः॥ (१) कारित्वमलङ्कार--इति खपु० पाठः। . . (२) विशेषलक्षणद्वयम्-इति क,गपु० पाठः। (३) मुनीश्वरा:-इति क,खपु० पाठः। (४) शाखामृगेणात्र-इति कपुस्तके। (५) मुग्धो -इति कपु० पाठः । .

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152