Book Title: Alankar Shekhar
Author(s): Anantram Shastri Vetal
Publisher: Krishnadas Haridas Gupta

View full book text
Previous | Next

Page 106
________________ षष्ठरते तृतीयमरीचिका धूसराणि रजो लूता करभो गृहगोधिका। . कपोतमूषको दुर्गा काककण्ठखरादयः ॥ इदमुपलक्षणम् - हरिताः सूर्यतुरमा बुधो मरकतादयः। इत्यपि बोद्धव्यम् । द्वैरूप्ये चाऽप्रसिद्धौ च नियमोऽयमुदाहृतः । अन्यद्वस्तु यथा यत्स्यात् तत्तथैवोपवर्ण्यते । • इत्यलङ्कारशेखरे कविसम्प्रदायरत्ने शुक्लादिनियममरीचिः। १७इदानीं नियमानतरमाहएकस्मादासहस्रं च यद्यवस्तु यथा भवेत् ॥ .. तत्तत् कविप्रयोगेण ज्ञातव्यं काव्यमिच्छता ॥१॥ अत्र ज्ञातव्यम् एक ऐन्द्रः करी चाश्वो गजास्यरदशुक्रहक् ।। द्वयं पक्षनदीतीरनरश्रुतिभुजादिकम् ॥ वयं कालामिभुवनगङ्गामार्गेशहग्गुणाः। ग्रीवारेखा महीकोणास्तथा शूलशिखावली ॥ सन्ध्या पुरः पुष्कराणि रामविष्णुज्वराऽज्रयः चत्वारि वेदब्रह्मास्यवर्णाब्धिहरिबाहवः ॥ स्वर्दन्तिदन्तसेनाङ्गोपाययामयुगाश्रमाः । पञ्च पाण्डवरुद्रास्येन्द्रियस्व व्रता(१)दयः ।। महाभूतमहापापमहाकाव्यमहामखाः । पुराणलक्षणं प्राणानिला वर्गेन्द्रियार्थकाः ॥ षड् वज्रकोणत्रिशिरोनेत्रतङ्गिदर्शनम् ।। चक्रवर्ती महासेनवदनानि गुणा रसाः ॥ (१)ग्रतामयः-इति वपु० .पाठः ।.... .....

Loading...

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152