Book Title: Alankar Shekhar
Author(s): Anantram Shastri Vetal
Publisher: Krishnadas Haridas Gupta
View full book text
________________
७०
नपुंसके—
अलङ्कार शेखरे -
जलफलपलमूलं वारिकलालतूलं
वनपललदुकूलं तूण (१) गम्भीरकूलम् । सलिलकमलचीरं स्वर्ण (२) राजीवनीरं
हलरजतकुटीरं दारुनालं पटीरम् ॥ भण गच्छ देहि संहर कुरु रोचय मारयाऽवगच्छेहि । अवलोकयाऽवचिन्तय खादेति च (३) धातुजं विद्धि । एकस्मिमेवार्थे बहुवचनैकवचनयोः साम्यं यथाक्रव्यादो देवरो वारि फलिनो बर्हिणो नरः । तादृशो भूरुहायाश्च मासफेरव सोमपाः ॥ एवं रथिनमन्थानशब्दाः खुरणसादयः । धर्मिधर्माभिधायि पदं यथा
सुषिरार्द्रप्रतीहार चुल्ल पिल्लादिशत्रवः । स्पेरालसौ मत्सरश्च धर्मिधर्माभिधायकाः ॥ चकाराद्विशेषसामान्यवाचकभावाऽभाववाचकपरिग्रहः ।
तदुक्तम्
शकुन्तधातुमरुतो गरुत्मत् कामदर्शनम् । अक्षं वधूथ गमनं चेटकाद्या ( ४ ) द्विवाचकाः ॥ अपिधानाद्यपूपादिभावाभावप्रदर्शनम् ।
आदिपदात् आरादयुतभिन्नावतंसादि (५) परिग्रहः । इत्यलङ्कारशेखरे कवि सामर्थ्यरत्ने चित्राद्युपकारमरीचिः ।
(१) तुङ्ग - इति क, खपु० पाठः । (२) तुच्छ - इति क, खपुस्तकयोः । ( ३ ) प्रवदेति च इति घपु० पाठः ।
-
(४) स्वच्छबंधू स्वगमनचटकाद्या इति कपु० पाठः । (५) आनादयुत सिद्धावलग्नावतंसादि- इति खपु० पाठः ।

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152