Book Title: Alankar Shekhar
Author(s): Anantram Shastri Vetal
Publisher: Krishnadas Haridas Gupta
View full book text
________________
अष्टमरत्ने प्रथममरीचिः
मतिर्व्याधिस्तथोन्मादस्तथा मरणमेव च ॥ बासश्चैव वितर्कश्च विज्ञेया व्यभिचारिणः ॥४१॥ ... अमी च प्रत्येकं (१) भाव्यन्ते कचिच्छबलतापि ( २ ) । यथा 'काsकार्य शशलक्ष्मण' इत्यादी । अत्र काऽकार्यमिति वितर्कः 1 भूयोऽपि दृश्येत सेत्यौत्सुक्यम् । दोषाणामिति मतिः । कोपेऽपीति स्मृतिः । किं वक्ष्यन्तीति शङ्का । स्वप्नेऽपि सा. दुर्लभेति दैन्यम् | चेतः स्वाथ्यमुपैहीति धृतिः । कः खल्वित्यादि चिन्ता ।
इत्यलङ्कारशेखरे विश्रमरले रसमरीचिः ।
'परे र सदोषाऽभावानुकूलवर्णादयः काव्यशरीरे मनः' इत्युक्तम् । अतो रसदोषानिदानीपाह
स्वस्वशब्देरुपादानं भावस्य च रसस्य च ॥ कष्टप्रकल्पनीयत्वमनुभावविभावयोः ॥ १ ॥ प्रक्रान्त (३) रसवैरित्वं तेषां व्यक्तिविपर्ययः ॥ अनौचिती च सर्वत्र रखें दोषाः स्युरीदृशाः॥२॥ सामान्यतो विशेषतो वा स्वस्ववाचक शब्दमतिपादि (४)तानां निर्वेदादीनां रत्यादीनां वा रसाननुगुणत्वमिति सकलानुभवसिद्धम् । तत्र व्यभिचारिणः स्वशब्दोपादानं यथा-सव्रीडा दयितानने सकरुणा मातङ्गचर्माम्बरे
•
सत्रास भुजगे सविस्मयरसा चन्द्रेऽमृतस्यन्दिनि । सेर्ष्या जन्तुसुतावलोकन विधौ दीना कपालोदरे पार्वखा नवसङ्गमप्रणयिनी दृष्टिः शिवायाऽस्तु वः ॥
(१) प्रत्येकमेव श्लाध्यन्ते इति ख, घपु० पाठः । (२) सर्वभावतापि - इति कपुर पाठ
(३) प्रकृते इति कपुर पाठः पादकानां - - इति कपुस्तके |

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152