Book Title: Alankar Shekhar
Author(s): Anantram Shastri Vetal
Publisher: Krishnadas Haridas Gupta
View full book text
________________
अनुक्रमणिका
८१
पद्यानि पृष्ठानि | पद्यानि
पृष्ठानि शुदाः संत्रासमेते
जरद्वः कम्बल
२८ गजे सहस्रयोधित्व
जलकलौ सराक्षोभ .६४ गद्यमुत्कलिकाप्रायं
जलफलपलमूलं . ७ गमनमलसयातैः ३६ जानामि जानकि कलिन्द ४२ गाहन्ता महिषा निपान | जिह्वेन्द्रगोपखद्योत गुणवत्यपि निर्दोष २९ ततः परमोमित्युक्त्वा गौडीयैः प्रथमा मध्या
तत्पदव्यां पदं धत्ते - - - गौडी समासभूयस्त्वात् ७ तथाभूतां दृष्ट्वा नृप गौौः कामदुघा सम्यक ४ तददोषौ शब्दार्थों ग्रन्थाः काव्यकृतां हिताय १ तदर्थातिशये शैघ्रय ग्रामतरुणं तरुण्या
..१२ तदल्पमपि नोपेक्ष्य ग्रामे धान्यलतावृक्ष ६२ तदेतद्वामयं भूयः ग्रीवाभङ्गाभिरामं
८१ तदन्ता नागरङ्गानि ग्रीष्मे पाटलमल्ली
६४ तन्वी श्यामा शिखरि चकार सा मत्तचकोर . ४४ तमालपत्राभरणा चकोरकोकिलापारावत ६६ तमोऽकीयादिभिः कायं चकोरनेत्रणद्वगुस्सलानां . ४४ तया प्रवृद्धाननचन्द्र चक्रण विश्वं युधि ४१ तर्कप्रौढमतिः प्रशस्त चतसृवपि मूर्धन्यं
तस्य गोप्तुदिरेफाणां. ४६ चत्वारः स्युरलङ्कारे
तस्य चानुकरोतीति ५८ चन्द्रानन चन्द्रदिनं
तस्य पुष्णाति सौभाग्यं ५७ चन्द्रे कुलटाचक्रा..... | तस्य संवृतमन्त्रस्य २६ चन्द्रे शशैगयोः
तस्या बाहुलता पाणि - ३ चम्पकदामहरिद्रा
तस्याभवत्सूनुरुदार ५३ चलति कथंचित्पृष्टा ३७ तामनङ्गजयमङ्गल . ८६ चारुता वपुरभूपयदासां .. ३८ तामरसे सालसता, ३६ चित्रं कनकलतायां
तारा रदानां वंदनस्य ... ४२ चिरन्तनस्यापि तथा ..... ६० तिमिरस्य तथा मुष्टि . , ५९ चिरप्रवासिंस्तव
४७ तुरङ्गमथ मातङ्गं जगतः प्रलये भूमि
तृणीकृतमधिक्षिप्त
७२ |

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152