Book Title: Alankar Shekhar
Author(s): Anantram Shastri Vetal
Publisher: Krishnadas Haridas Gupta

View full book text
Previous | Next

Page 136
________________ पद्यानि ग्रन्थान्तर्गतानां पद्यानाम् अकाराद्यनुक्रमणिका । पृष्ठानि | पद्यानि अगस्यास्भोधिपानादि अङ्गुल्या यदि निर्दिशे अथ प्रजानामधिपः अथ सुललितयोषिदु अद्यारभ्य चिरं साधो अधरेऽत्यन्तमाधुर्ये अधरः किसलयमङ्घ्री अधस्तादन्धकाराणां अनङ्गमङ्गलगृहा अनङ्गरङ्गप्रतिमं अनुरक्तौ निषेवेतां अनौचित्यागते नान्य अन्धकारेऽतिकाठिन्यं अपिधानाद्यपूपादि अपिधानेन हे वत्स अन्धौ द्वीपाद्रिरत्नोमिं अभिघातिपराराति अभिसारे भयभ्रंशो अभ्युन्नताङ्गुष्ठनख अमुष्य दोर्भ्यामरिदुर्ग अयमुदयति मुद्रा अरण्येऽहिवराहेभ अर्थः कृतार्थयन्त्ये के अलङ्कारशिरोरलं अलङ्कारसहस्रैः किं अलङ्काराश्रिताः केचि १३ ७३ अलङ्कारे गुणे दोषे ४२ | अलङ्कृतमपि श्रव्यं २७ अवन्तिनाथोऽयमुदग्र अवलोकय निस्पन्दो ३३ १३ अव्ययै रजहल्लिङ्गैः १२ अश्वे वेगित्वमौन्नत्यं ४६ अष्टादश द्वीप विद्या अष्टादश स्मृता विद्या अष्टौ योगाङ्गवस्वीश अष्टौ रत्नानि दीप्तानि ४३ ३० ९० ७६ ८९ ६५ आघूर्णितं पक्ष्मल ७० अस्या भुजाभ्यां विजिता अहौ वा हारे वा अलं क्य कोमलकपोल आवाति वारिधर १४ ६२ आश्रमेऽतिथिपूजैण ५६ | आसीत्प्रत्यर्थिपृथ्वी ६५ | आस्ते यद्यपि पूर्व ५० इन्द्रेण किं स यदि इववद्वायथाशब्दाः ५२ २३ इववद्वाहिहीहरूम ६२ | उत्कृत्योत्कृत्य कृति ४ || उत्पाटितैर्नभोनीतैः ३४ | उदयति कनकाचलयो २१ उदाहरणमेतेषां २३ उद्दामाः सान्तरालेन पृष्ठानि २४ २१ ५४ १२ ७४ ६३ ૬૮ : ६० ६८ ९२ ४६ ८२ ३३ ८६ ३८ ६५ १. ९३ ३९. ५६ ६१ ८१ ७३ ३५ ६८ *

Loading...

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152