Book Title: Alankar Shekhar
Author(s): Anantram Shastri Vetal
Publisher: Krishnadas Haridas Gupta

View full book text
Previous | Next

Page 137
________________ पद्यानाम् पृष्ठानि ७९ पद्यानि ___ पृष्ठानि पद्यानि उद्याने सरणिः सर्व ६२ कामं कमलपत्राणां उन्मीलन्मधुगन्धलुब्ध ७ कारणेनाऽथ कार्येण उपक्रमो दोषगुणी | काव्यालङ्कारपारङ्गम उभौ यदि व्योम्नि पृथक् ३३ | काव्यं यशसेऽर्थकृते एक ऐन्द्रः करी चाश्वो ६७ काहमस्मि गुहा वक्ति एकादश महादेवाः किमिन्दुः किं पद्म एतत्स्वप्ने गया दृष्टं कि रोदिषि हा रावैः एतेषामेव दोषाणां २४ कबरस्येव भगवान् एवं रथिनमन्थान - | कुशलं तस्या जीवति । एोहि वत्स रघुनन्दन । ७१ कूसेन स्थगितहृदया कण्ठकोणविनिविष्ट. कूर्माकारं चरणयुगलं कण्ठः किमस्याः पिक कृतमनुमतं दृष्टं वा कदली कदली करभः कृतावरोहस्य हया कनकक्रमुकायितं | कृत्याछायागजाङ्गार कमलासम्पदोः कृष्ण कृष्णत्वं सर्ववृक्षाहि करकिसलयेन सुदशा के मण्डयन्ति स्तन कर्तव्या रत्नसिंहाद्या केशस्य दीर्घकौटिल्य कर्पूरधूलिधवल केशान्धकारादथ ... कलमधुरं किल कूजन् केसराशोकयोः सत्स्त्री कलशीयति कुचकमलं कोऽयं द्वारि हरिः .. कलादेशीयदेश्यादि कोशव्याकरणाप्तोक्ति कल्पद्रुमो न जानाति | कोशातकीपुष्पगुलुच्छ कल्पाद्यब्ध्यणुसंसर्ग कः प्रत्येति प्रतीमो न , कल्याणानां त्वमसि | कन्यादो देवरो वारि कवीनां घटनाऽन्यैव | क्रियाकारकसम्बन्ध कस्ते पुरन्दरादन्यः ३३ | क्रेङ्कारः स्मरकार्मुकस्य काचित्समस्तान्वयिनी क्वचिदने प्रसरता कादाचित्की द्युतिं धत्ते ३९ | क्वाकार्य शशलक्ष्मणः कान्तिर्वृत्तानुपूर्वत्वं ५२ | क्षिप्तो हस्तावलग्नः कामिनीनयनकजल ३२ क्षीराम्भोधेः शशीव

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152