Book Title: Alankar Shekhar
Author(s): Anantram Shastri Vetal
Publisher: Krishnadas Haridas Gupta
View full book text
________________
पद्यानि
नेत्रं स्नैग्ध्यं विशालत्वं नैसर्गिकच प्रतिभा न्यक्करोति तिरस्कुर्वन् न्यूनता साम्यमाधिक्यं न्यूनाधिकत्वशङ्का से
पदमेकं हृदा कृत्वा पद्मकोशोत्सवः प्रात पराजितश्चेद्भगवान् परिशीलित काव्यवर्त्मनां
परिहरति रति
परोद्वेगे परानन्दे
पाणौ पद्मधिया मधूक पातालं वानरोत्क्षिप्त
पाशः पक्षश्च हस्तश्च पीतत्वं शालिमण्डूक पुनः पुनः काचन कुर्वती पुरेऽट्टपरिखावप्र
पुष्पावचये पुष्पा पुष्पं प्रवालोपहितं
पुंसां तु वृषरक्ताक्ष पुंस्कोकिलकुलस्यैते पूर्व प्रेतनत्वश्व पूर्वं यथा देवते पृथुकार्तस्वरपात्र
प्रकृत्यैव मनोहारि
प्रजा पालोऽरिशैलादि प्रतापे रक्ततोष्णत्वे प्रतिच्छन्दसरूपादि प्रतिफलितं गलगरलं प्रतिभा कारणं तस्य:
अनुक्रमणिका ।
पृष्ठानि पद्यानि ५२ प्रतिमानं प्रतिबिम्बं प्रतिरोधिपरास्कन्दि
५७ | प्रत्यग्रपद्मबीज ३४ प्रत्यर्थिभूपतिपरिग्रह
३४
३०
प्रथममरुणच्छाय प्रबोधयतिबालांश्च प्रयाणे भेरिनिस्वान
६५
७३ | प्रयोजनं यथैतासां प्रवाहहरिता दूर्वा
५
८७
प्रवेशे चैत्रस्य स्फुट प्रश्नोत्तरात्पदे भङ्गात्
प्रसादे वर्तस्व प्रकटय
७
४२
७३ | प्रहेलिका सकृत्प्रश्नः प्राकृतं तज्जत तुल्य २६० प्राक्प्रत्यक्पृथिवीभृतोः प्राणान् कृशोदरपणां
प्रायः कार्ये नियुज्यन्ते
४२
६२
६४
प्रेमार्द्राः
: प्रयणस्पृशः
४५ बन्धुर्मित्रं वयस्यश्च
५५
५१ | बन्धूकद्युतिबान्धवो ३० बर्हिनिहाइनास्मिन् ६५ | बहुदोषोऽपि विदोषः बिभर्ति यश्च देहार्धे २५ ब्रह्मन् विज्ञापयामि त्वां ३४ ब्रह्मा वीररसस्वर्ण ६२ भक्तानां कामदस्तुष्टो ५९ भगिनीभगवत्यादी
-५८
भण गच्छ देहि संहर ५४ भद्रात्मनो दुरधिरोह ४| भवतीन्दुर्न दासोऽपि
पृष्ठामि
५६
५६
४१
२
२३
७१
६३
. १०
९१
२०
७१
८७
-३१
१८
१
३१
७७
५६
४४
१४
१५
८
६६
३७
२५
७०
१३
५८

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152