Book Title: Alankar Shekhar
Author(s): Anantram Shastri Vetal
Publisher: Krishnadas Haridas Gupta
View full book text
________________
काशीसंस्कृतसीरीज़-पुस्तकमाला। इयं काशी-संस्कृतप्रन्थमाला विभागशः प्रकाशिता भवति । एतस्यां प्राचीनाः नवीनाथ दुर्लभाः सुलभाश्च अत्युपयुक्ताः संस्कृतग्रन्थाः काशिकराजकीयसंस्कृतपाठशालीयैः ।। पण्डितैरन्यैरपि विद्वद्भिः संशोधिताः क्रमेण संमुद्रिता भवन्ति । अस्यां प्रकाश्यमाणानां प्रन्थानां मूल्यं सूचीपत्रे प्रकाशितं वर्तते । परंतु एतस्या नियमेनाऽविच्छिन्नतया निश्चितग्राहकमहाशयानां प्रतिमुद्राशतकं पञ्चविंशतिमुद्राः ( कमिशन ) परावर्तिता
भवेयुः मार्गव्ययश्च न पृथक्
दातव्यो भवेत् । तत्र मुद्रितग्रन्थनामानि ।
मूल्यम्। १ नलपाकः नलविरचितः। संपूर्णः (पाकशास्त्रम् १) रु० १-८ २ संक्षेपशारीरकम् । रामतीर्थस्वामिकृतान्वयार्थबोधिनीटीकासहितम्।
(वेदान्तं १) रु०८-० ३ वैशेषिकदर्शनम् । पं० श्रीदुण्ढिराजशास्त्रिकृतविवरणोपेताभ्यां
प्रशस्तपादभाष्योपस्काराभ्यांसमन्वितम् (वैशेषिकं१)रु०२-८ ४ श्रीसूक्तम् । विद्यारण्यपृथ्वीधरश्रीकण्ठाचार्यकृतभाष्यत्रयेण
टिप्पण्या च समलङ्कतम् । (वैदिकं १) रु००-६ ५ लघुशब्देन्दुशेखरः (भैरवी) चन्द्रकलाटीकासहितः तत्पुरुषादि. समाप्तिपर्यन्तः।
(व्याकरणं १) रु०८-० ६ कारिकावली मुक्ता दिन राम शब्दखण्डसहिता तथा "गुण
निरूपणदिनकरीय" महामहोपाध्याय पं० श्रीलक्ष्मणशास्त्रि. कृतव्याख्यासहिता।
(न्यायं १) रु०६-० ७ पञ्चकिरणम् । वार्तिकाभरणालङ्कतवार्तिकटीकया-तत्त्वचन्द्रि.
कासमवेतविवरणेन च समन्वितम् । (वेदान्तं २)रु००-८ ८ अलङ्कारप्रदीपः। पण्डितवरविश्वेश्वरपाण्डेयनिर्मितः। रु००--८ ९ अनङ्गरङ्ग:महाकविकल्याणमल्लविरचितः। (कामशास्त्रं१) रु००-१२ १० जातकपारिजातः। श्रीवैद्यनाथशर्मणा विरचितः। (ज्यो०१) रु०२-० ११ पारस्करगृह्यसूत्रम् । कात्यायनसुत्रीयश्राद्ध-शौच-सान-भोजनकल्पसहितम्।
(कर्मकाण्डम् १) रु० ०--८ १२ पुरुषसूक्तम् । सायणभाष्य-महीधरभाष्य-मंगलभाष्य-नि
म्बार्कमतभाष्यचतुष्टयसहितम् । (वैदिकं २) रु० १--४ १३ श्रीमत्सनत्सुजातीयम्-श्रीमच्छङ्करभगवत्पादविरचितभाष्येण
नीलकण्ठीब्याख्यया च संवलितम्। (वेदान्तं ३)रु०१-४ १४ कुमारसंभवं महाकाव्यम् । महाकवि-श्रीकालिदासवि० । सञ्जी. वनी-शिशुहितैषिणी-टीकाद्धयोपेतम् सम्पूर्णम् । (काव्यं२)
रु०१८
Adme

Page Navigation
1 ... 146 147 148 149 150 151 152