Book Title: Alankar Shekhar
Author(s): Anantram Shastri Vetal
Publisher: Krishnadas Haridas Gupta
View full book text
________________
पद्यानाम्
पद्यानि पृष्ठानि पधानि
पृष्ठानि सन्ततिगोत्रजनन . ५६ | सुरापाने विकलता ६४ सन्ध्या पुरः पुष्कराणि ६७ सुषिरार्द्रप्रतीहार ७० सप्तपातालभुवन ।
सुसितवसनालङ्कारायां । २० समवैषम्यभेदेन
सूर्येन्दुकान्तनिर्मोक ६६ समानमधिकं न्यूनं. समानोदर्यसोदर्य .
सूर्येऽरुणतारविमणि ... ६३ सम्प्रदायानुरोधेन
सौन्दर्य मृदुता कार्य ५२ सरस्यम्भोलहर्यम्भो
संग्रामे कुम्भिमुक्ताभिः । ७३ सरित्यम्बुधियायित्वं
संप्रहारे प्रहरणैः सर्वकार्यशरिषु .
संस्कृतं प्राकृतं चैव .... सर्वतोभद्रधेन्वादि
संस्कृतं सर्गबन्धादि ... ६
स्तनबिल्वद्वयी तस्याः . ४७ सर्वालङ्कारसर्वस्वं स विश्वजितमारेभे
स्तने श्यामाग्रतौनत्य : ५२ सब्रीडा दयितानने
स्तम्भः स्वेदोऽथ रोमाञ्चः ७५ सह दीर्घा मम श्वास
स्युरुत्तरपदे व्याघ्र .. ५५ सहस्त्रं जाह्नवीवक्त्र . स्वपिम्यद्यानवद्याङ्गि... १९ सहायाः साधनोपाया
स्वप्रकाशमयानन्द सा कौमुदी नयनयों ४० | स्वयम्भूः शम्भुरम्भोज साधुपाकेऽप्यनास्वाचं
स्वयंवरे शचीरक्षा साधुशब्दार्थसन्दर्भ
स्वर्दन्तिदन्तसेनाङ्गो ..... ६७ सा निर्मले तस्य मधूक ५४ हरत्यघं संप्रति .... .. ७९ सापत्युः प्रथमापराध - ७८ हरिणादथ तन्नयना सा बाला वयमप्रगल्भ . ३. हरिताः सूर्यतुरगा .. सामान्यग्रहणे शौक्ल्यं । ६० हरेरधोमुखत्वेन सा राजहंसैरिव
५० हा तात विश्वजनवत्सल सिकतामृतलोध्राणि - ६६ हाराहारविहारसार सीत्कारं शिक्षयति ३६ हालाहलं वा विलस सुखबोधाय बालाना ३९ हिमवत्येव भूर्जत्वक सुत्रामोद्दामदिल्ली . १
हुं हु हु न न ममेति । सुरते सात्त्विका भावा ६५ हेमन्ते दिनलघुता ६४ सुरभौ दोलाकोकिल ६४ हदनदसरांसि नाभि .. ४८

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152