Book Title: Alankar Shekhar
Author(s): Anantram Shastri Vetal
Publisher: Krishnadas Haridas Gupta
View full book text
________________
अलकारशेखरे—
नास्तीति हृदयम् । उद्दामा इति । छन्दः दण्डकहंसग्धिरादि । रीतिगौंडी | अक्षरेषु श्रीपाद:
1
९०.
उद्दामाः सान्तरालेन (१) सजातीयेतरेण च । योगाष्टाद्याश्च (२) चत्वारः शषौ ( ३ ) विकटगुम्फना ॥
हृद्या इति । उपेन्द्रादिच्छन्दः । इह रीतिर्वैदर्भी । अक्षरेषु पुनः स एव ( ४ ) -
रणौ (५) च लघ्वन्तरितौ नोपर्यनुनासिकः । असमासोऽथ सोऽल्पो वा हृद्यं स्यात्सन्धिसौख्य (६) वत् ॥
यथा
-
अनङ्गरङ्गप्रतिमं यदङ्गं भङ्गीभिरङ्गीकृतमानतायाः । कुर्वन्ति यूनां सहसा यथैताः स्वान्तानि शान्ताऽपरचिन्तनानि ॥ अत्र वैपरीत्यं दोषायेति मनसि कृत्वा कचिददोषतामाहवक्तृवाच्यप्रबन्धानामौचित्येन कचित्कचित् । रचनावृत्तिवर्णानामन्यथात्वमपीष्यते ॥ २ ॥
यथा-- :
मन्यायस्तार्णवाम्भः प्लुतकुहरचलन्मन्दरध्वान धीरः कोणाघातेषु गर्जत्मलयघन घटान्योन्यसंघट्टचण्डः | कृष्णाक्रोधाग्रदूतः कुरुशतनिघनास्पातनिर्घातवातः केनाऽस्मत्सिंहनादप्रतिरसित सखो दुन्दुभिस्ताडितोऽयम् ॥
!
(१) स्वान्तरालेन - इति कपु० पाठः । (२) योगाद्याश्चैव - इति कपु० पाठः । (३) शेषा - इति कपुस्तके |
(४) पुनस्तु एवं - इति कपु० पाठः । ( ५ ) नसौ - इति कपु०, ईशौ - इति घपु० पाठः । ( ६ ) सौष्ठवम् - इति पु० पाठः ।

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152