Book Title: Alankar Shekhar
Author(s): Anantram Shastri Vetal
Publisher: Krishnadas Haridas Gupta

View full book text
Previous | Next

Page 130
________________ अष्टमरत्ने तृतीयमरीचिः। भेरीशतसहस्राणि ढकाशतशतानि च। । एकदा यत्र हन्यन्ते कोणाघातः स उच्यते(१). ॥ अत्र हि न वाच्यमुद्दाम(२) प्रश्नत्वात् । प्रबन्धश्चाभिने। यत्वान्न तथा । किन्तु वक्ता भीमसेन इति तदौचित्यादुद्दामा वर्णादयः । कचिद्वाच्यौचित्यात् । यथा- ..... , शङ्खच्याकीर्णरङ्कु द्रुतनिशितशरक्षुण्णदीव्यत्तरक्षु ज्याघोषक्षुब्धकण्ठीरवरवचकितव्यस्तमातङ्गयूथम् । - खड्गव्यालूनखड्गं तुमलकल कलं प्रान्तकूजच्छ कुन्तं । भल्लध्वस्ताऽच्छ भल्लं वनभुवि मृगयाकर्म तेन प्रतेने ॥ - अत्र हि वाच्यस्य सर्वप्राणिविप्लवात्मकमृगयाया एव तयात्वात् तत्वम् । कचित्पबन्धौचित्यात् । यथा कादम्बर्यादौ पृ. गारेऽपि न ममृणा वर्णा इति दिक् । सर्वसाधारण दोषमाहगृहीतमुक्तको नेष्टो हरचानां विशेषतः ॥ मात्रभेदोऽप्यतः इलाध्यः पदे त्वेष शुभावहः ॥३॥ एकस्य पदस्य शेषे यो वर्णः सोऽपरस्याये न दीयते । यथा-नाककला । हकाररेफचकाराणां तु सुतराम् । यथा प्रवाहहरिता दूर्वा विहाररसितं (३)तथा। स्फूर्जकाचचया भूमिभूयः पुण्पैरवाप्यते ॥ मात्राभेदे तु स्वल्पो दोषः। यथा-नाककादम्बिनी । पदे स्वेष न दोषा, किन्तु गुणः । यथा 'वन्दामहे महेशान' इत्यादौ । (१) पद्यमिदं ख,घपुस्तकयो स्ति। (२) वाच्यमुहामं प्रबन्धत्वात्-इति कपु० पाठो विपरीतः । (३) विवाहरसितं-इति क,स्वपु० पाठस्तूदाहरणाऽननुकूलः ।

Loading...

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152