Book Title: Alankar Shekhar
Author(s): Anantram Shastri Vetal
Publisher: Krishnadas Haridas Gupta

View full book text
Previous | Next

Page 131
________________ __ अलङ्कारशखरेअन्यदप्याहरणयोश्च(१) चवर्णस्य शैथिल्यायैव भूरिता ॥ ४ ॥ रेफ(२)णकारचवर्णाणां भूयस्त्वं शैथिल्यहेतुतया रसहानिकरमित्यर्थः। सन्धौ वर्णदोषमाह-- शरहा(३)स्तादतिहृये नमशरहा: काहकाराच्च । छचतथशरा नकारा(४)दधरा दोषाय भूयसां योगः॥५॥ तात् तकारात् कात् ककारात् अधरा अधोवर्तिनः अ. तिहधयोः शृङ्गारहास्ययो रसयोर्दोषाय भवन्ति । शब्ददोषकष्टस्यान्वयबोधविरोधिता, अस्य तु तस्मिन्नपि रसहानिरिति विशेषः । अनैकान्तिकबाधयोरिवाऽनुमितौ । एतद्भिने तदिति रहस्यम् । भूयसां वर्णानां योगः कात्यादिपदे । श्रुत(५)मेवाऽन्यथाकारमक्षराणि कियन्त्यपि । काव्यालङ्कारविद्या(६)यां शौद्धोदनिरसूत्रयत् ।। उपक्रमो दोषगुणावलङ्कारोऽथ वर्णकः । सम्प्रदायः कवेस्तस्य सामर्थ्यमय विश्रमः । अष्टौ रत्नानि दीप्तानि सन्त्यलङ्कारशेखरे । चत्वारः स्युरलङ्कारे सम्प्रदाये मरीचयः। सामर्थ्य द्वौ परस्मिस्तु पञ्चके स्थुस्त्रयस्त्रयः ॥ (१)रलयोश्च-इति कपु० पाठः। (२) रेफलकार-इति कपु० पाठः। (३) रसहा-इति कपु० पाठः। (४) शककारा-इति कपुस्तके, मकारा-इति धपुस्तके । (५) श्रुति-इति कपु० पाठः। (६) विद्याभ्यां-इति कपुस्तके।

Loading...

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152