Book Title: Alankar Shekhar
Author(s): Anantram Shastri Vetal
Publisher: Krishnadas Haridas Gupta
View full book text
________________
सप्तमरने द्वितीयमरीचिः। ७१ समस्यापूरणादिकमिति । इदं तु कठिनसमस्याभिप्रायेण । तदुक्तं-'कवयः कुर्वते शक्ता' इति । तत्रैवं प्रकार:
यदीदं स्यात्तदेदं स्यात्कर्ता विषयमेति च । अयोग्यः खलु कः शब्दः कुत्र संसर्गधीने हि ॥ प्रश्नोत्तरात्पदे भङ्गात्पूर्वस्मिन्नाद्ययोजना । मिथ्याभिधाय्यसावेवमेष सार्वत्रिका क्रमः ॥ प्रश्नति ।
के मण्डयन्ति स्तनमण्डलानि कीदृश्युमा चन्द्रमसः कुतः श्रीः। किमाह सीता दशवक्त्रनीता हारामहादेवरतातमातः॥; पदे इति । 'मृगात् सिंहः पलायते' इत्यादौ । मृगमतीति मृगात ते पलाय मांसाय इत्यर्थकरणात् । पूर्वस्मिमिति । 'प्रत्यर्थिकीर्तिनिर्जितकजलधवलं जपाकुसुम'मिति यावत् । अवान्तरमकारस्तु
एतत्स्वप्ने मया दृष्टं चित्रन्यस्तं विलोक्यताम् । अरिष्टमेतत्सञ्जातमिन्द्रजालं विभावय ।। प्रबोधयतिबालांश्च यथायोग्यं प्रपूरयेत् । मुबोधमिदम् । प्रकारान्तरं तु
देवर्षिवरशापाद्यैर्मणिमन्त्रौषधादिभिः। मनोरथेन तपसा पापात्पुण्यचयेन च ॥ मायया शम्बरादीनां सर्व संभावयेत्कविः। .. अत्रादौ द्वन्द्वयम् । तपस्तात्कालिकं पुण्यम् । श्रीपादस्तु--
रागवात्सल्यशोकाद्यौर्वियोगे(१)न मदेन च ।. मतिभ्रमेण शौर्येण विपरीतकरः पुमान् ॥ . (१) विनयेन-इति कपुस्तके।

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152