Book Title: Alankar Shekhar
Author(s): Anantram Shastri Vetal
Publisher: Krishnadas Haridas Gupta
View full book text
________________
अलङ्कारशेखरेहासमूलः समाख्यातो हास्यनामा रसो बुधैः॥.. चेष्टाङ्गवेषवैकृत्याबाच्यो हासस्य चोद्भवः ॥१७॥ कपोलाक्षिकृतोल्लासो भिन्नोष्ठः स महात्मनाम् ॥ विदीर्णास्यश्च मध्यानामधमानां सशब्दकः ॥१८॥ यथा
नपुंसकमिति ज्ञात्वा प्रियायै प्रेषितं मनः ।
तत्तु तत्रैव रमते हताः पाणिनिना वयम् ॥ शोकोत्थः करुणो ज्ञेयस्तत्र भूपातरोदने(१) ॥ .. वैवर्ण्यमोहनिर्वेदप्रलयाश्रूणि वर्णयेत् ॥ १९ ॥ 'यथा
मदेकपुत्रा जननी जरातुरा नवप्रमूतिर्वरटा तपस्विनी । गतिस्तयोरेष जनस्तमर्दयनहो विधे! स्वां करुणारुणद्धि नो ॥ क्रोधात्मको भवेद्रौद्रः क्रोधप्रौव्या च वैरिणः ।। भीष्मवृत्तिरसामान्यो भवेदुग्रक्रियाश्रयः ॥२०॥ स्वासघातस्वशंसाऽस्त्रोतक्षेपभ्रुकुटयस्तथा(२)॥ अत्राऽरातिजनाक्षेपो दलनं चोपवर्ण्यते ॥ २१ ॥ यथा
कृतमनुमतं दृष्टं वा यरिदं गुरु पातकं ___ मनुजपशुभिर्निमर्यादैर्भवद्भिदायुधैः। नरकरिपुणा साध तेषां सभीमकिरीटिना
मयमहममृङ्भेदोमांसः करोमि दिशां बलिम् ॥ उत्साहात्मा भवेद्वीरो बलशस्त्राश्रयश्च सः॥ नायकोऽत्र भवेत्सर्वैः श्लाघ्यैरभि(३)मतो गुणः ॥२२॥ (१) भूयासु रोदनम् इति कपु० पाठः। . (२) स्वयं शस्त्रोत्क्षेप-इति कपु०, श्वासाघातस्वशस्त्रास्त्रोक्षेप
इति घपु० पाठः। .. '. (३) रधिगतो-इति खपु० पाठः ।

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152