Book Title: Alankar Shekhar
Author(s): Anantram Shastri Vetal
Publisher: Krishnadas Haridas Gupta

View full book text
Previous | Next

Page 117
________________ ७८ अलङ्कारशेखरेयास्वन्तःकरणस्य बाह्यकरणव्यापाररोधी क्षणा दाशंसापरिकल्पितास्वपि भवत्यानन्दसान्द्रो लयः ॥ अथाऽन्यवनितासक्तमवगम्य स्ववल्लभम् ॥ १४ ॥ ईष्यावशेन मुख्यमेष मान उदाहृतः ।। यथासा पत्युः प्रथमापराधसमये सख्योपदेशं विना नो जानाति सविभ्रमाऽङ्गवलनावक्रोक्तिसंसूचनम् । स्वच्छैरच्छकपोलमूलगलितैः पर्यस्तनेत्रोत्पला बाला केवलमेव रोदिति लुठल्लोलालकैरश्रुभिः ॥ प्रवासः परदेशस्थे द्वितीये बिरहोद्भवः ॥ १५ ॥ यथात्वामालिख्य प्रणयकुपितां धातुरागैः शिलाया मात्मानं ते चरणपतितं यावदिच्छामि कतुम् ॥ अस्तावन्मुहुरुपचितैदृष्टिरालुप्यते मे क्रूरस्तस्मिन्नपि न सहते सङ्गमं नौ कृतान्तः ॥ .... इसादि। स्थादेकतरपश्चत्वे दम्पत्योरनुरक्तयोः ॥ शृङ्गारः करुणाख्योऽयमजस्येव रतेरिव(१)॥१६॥ ननु शृङ्गारस्य रतिप्रकृतित्वात्तस्याश्च सुखसंवेदनरूपत्वा त्तस्य विमलम्भेऽसम्भवात् (२)स कथं शृङ्गारभेद इति चेन, 'धन्योऽहमस्याः कृते दशामिमामनुभवामि' इति तत्रापि तद भिमानात (३)। कचित्सम्भोगपोषकत्वेन स्पृहणीयत्वाचेति वि. (१) विप्रलम्भेऽभावात्-इति कपु० पाठः। (२) स्येन्दुमतीरिव-इति घपु० पाठः। (३) तदभिधानात्-इति कपु० पाठः

Loading...

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152