Book Title: Alankar Shekhar
Author(s): Anantram Shastri Vetal
Publisher: Krishnadas Haridas Gupta
View full book text
________________
अलङ्कारशेखरे
तत्र स्त्रीपुंसलक्षणेष्टमाप्तौ रतिरेव सम्भोगः । तदुत्तम्
अनुरक्तौ निषेवेतां यत्रान्योन्यं विलासिनी । दर्शनस्पर्शनादीनि सम्भोगोऽयमुदाहृतः ॥ तत्र नायिकाश्रयः सम्भोगो यथा
शून्यं वासगृहं विलोक्य शयनादुत्थाय किञ्चिच्छनै... निद्राव्याजमुपागतस्य मुचिरं निर्वये पत्युर्मुखम् । विस्रब्धं परिचुम्ब्य जातपुलकामालोक्य गण्डस्थली
लज्जानम्रमुखी प्रियेण हसता बाला चिरं चुम्बिता ॥ आलोक्य नम्रमुखीत्यन्वयः । नायिका चतुर्धा-- अनूढा च स्वकीया च परकीया पणाङ्गाना(१) ॥२॥ त्रिवर्गिणः स्वकीया(२) स्यादन्याः केवलकामिनः ॥ तत्रअनुरक्ताऽनुरक्तन स्वयं या स्वीकृता भवेत् ॥३॥ साऽनूढेति यथा राज्ञो दुष्यन्तस्य शकुन्तला ॥ देवतागुरुसाक्ष्येण स्वीकृता स्वीयनायिका ॥४॥ परकीयाऽप्यनूढैव विशेषस्तु स्फुटस्तयोः॥ सामान्यवनिता वेश्या भवेत्कपटपण्डिता ।।५।। नहि कश्चित्प्रियस्तस्या दातारं पुरुषं (३)विना ॥ अस्याः प्रकाशोऽन्यासां प्रच्छन्नो रमण इति विशेषः । ताश्चाष्टधाखण्डितोत्कण्ठिता प्रोष्यत्पतिका(४) चाभिसारिका६॥ कलहान्तरिता वासकसज्जा विप्रलब्धिका ॥ स्वाधीनभर्तृका चान्या चतस्रोऽप्यष्टधा मताः ॥७॥ (१) वराङ्गना-इति कपु०, पराङ्गना-इति च घपु० पाठः । (२) त्रिवर्णिना-इति कपुस्तके । (३) नायक-इति क,पु० पाठः। (४)खपुस्तके शोषित्पतिका-इति पाठः। सवाशुख एवेत्युपेक्ष्यः।

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152