Book Title: Alankar Shekhar
Author(s): Anantram Shastri Vetal
Publisher: Krishnadas Haridas Gupta
View full book text
________________
अलङ्कारशेखरेधूसरा अ(१)य धूल्याद्या ज्ञातव्याः काव्यवस्म॑नि ।। अत्रैवं ज्ञातव्यम्
श्वेतानि चन्द्रशक्रापशम्भुनारदभार्गवाः । हली शेषाहिशक्रेभौ सिंहसौधशरद्धनाः॥ सूर्येन्दुकान्तनिर्मोकमन्दार[हिमाद्रयः । हिमहासमृणालानि स्वर्गङ्गेभ(२)रदाभ्रकम् ॥ सिकताऽमृतलोध्राणि गुणकैरवशर्कराः । नीलानि कृष्णचन्द्राङ्कव्यासरामधनञ्जयाः ।। शनिद्रुपदजा काली राजपट्ट विदूरजम् । विषाऽऽकाश(३)कुहूशखाऽगुरुपापतमोनिशाः ॥ रसावद्भुतशृङ्गारौ पद(४)तापिच्छराहवः । सीरिचीरं यमो रक्षः कण्ठः खञ्जनकेकिनोः ॥ कृया छाया गजाङ्गारखलान्तःकरणादयः । शोणानि क्षात्रधर्मश्च त्रेता रौद्ररसस्तथा । चकोरकोकिलापारावतनेत्रं कपेर्मुखम् । तेनः सारसमस्तं(५) च भौमकुङ्कुमतक्षकाः ।। जिहेन्द्रगोपखद्योतविद्युत्कुञ्जरबिन्दवः ।
पीतानि दीपजीवेन्द्रगरुडेश्वरह(६)ग्जटाः ॥ .. ब्रह्मा वीररसस्वर्णक(७)पिद्वापररोचनाः।
किञ्जल्कचक्रवाकाद्या हरितालं मनःशिला ॥ (१) रथ-इति खपुस्तके। .(२) स्वर्दण्डेभ-इति क,गपु०, श्वदन्तैभ-इति च घपु० पाठः। (३) विषकाश-इति घपुस्तके। (४) तथा पिच्छंच-इति कपु० पाठः। (५) पूषणमस्तं-इति कपु० पाठः। (६) सज्जटा:-इति कपुस्तके । (७) कलि-इति गपु० पाठः।

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152