Book Title: Alankar Shekhar
Author(s): Anantram Shastri Vetal
Publisher: Krishnadas Haridas Gupta
View full book text
________________
: अलङ्कारशेखरेसुरभी दोलाकोकिलदक्षिणवातद्रुपल्लवोद्भेदाः । जातीतरपुष्पचयाऽऽम्र(१)मञ्जरीभ्रमरझङ्काराः ॥ . ग्रीष्मे पाटलमल्लीतापसर पथिकशोषयातोल्का:। सक्तुमपाप्रपास्त्रीमृगतृष्णाम्रादिफलपाकाः ॥ ... वर्षामु घनशिखिस्मयहंसगमाः पङ्ककन्दलो दौ।.. जातीकदम्बकेतकझञ्झानिलनिम्नगाहलिप्रीतिः ॥ शरदीन्दुरविपटुत्वं जलाच्छताऽगस्त्यहंसवृषदर्पाः । सप्तच्छदाः (२)सिताभ्राजरूचिः शिखिपक्षपदपाता ॥ हेमन्ते दिनलघुता मरुवकरववृद्धि(३)शीतसम्पत्तिः । शिशिरे कुन्दसमृद्धिः कमलहतिर्वा गुदामोदाः ।। विवाहे स्नानशुद्धाङ्गभूषा(४)तूर्यत्रयीरवाः । वेदीसङ्गीतहोमा(५)दिलाजमङ्गलवर्णनम् ॥ ...... स्वयंवरे शचीरक्षा मञ्चमण्डपसज्ज(६)ता।... राजपुत्रीनृपाकारान्वयचेष्टाप्रकाशनम् ॥ .. . मुरापाने विकलता स्खलनं वचने गतौ । लज्जामानच्युतिः प्रेमाधिक्यं रक्ताक्षता भ्रमः ॥ . पुष्पावचये पुष्पावचयः पुष्पार्पणार्थने दयिते । . मालागोत्रस्खलने क्रोधो वक्रोक्तिसंभ्रमाश्लेषाः ॥ जलकेलौ सरःक्षोभश्चक्रहंसापसर्पणम् । ...
(१) द्रुममञ्जरी-इति क,घ,पु० पाठः। (२) सप्तच्छदासिताभ्राब्ज-इति क,ख,गपु० पाठो विचार्यः । (३) वृद्धि-इति क,घपुस्तकयो स्ति। (४) भूषोलूलु-उति ग,घपु० पाठः। (५) रामादि-इति कपु० पाठः। . (६) सजनाः-इति खपु० पाठः ।

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152