Book Title: Alankar Shekhar
Author(s): Anantram Shastri Vetal
Publisher: Krishnadas Haridas Gupta

View full book text
Previous | Next

Page 101
________________ अलङ्कार शेखरे— प्रजापालोऽरिशैलादिनिवासो (१) रिपुशून्यता | औदार्य धैर्यगा (२) म्भीर्यैश्वर्य स्थैर्योद्यमादयः ॥ देव्यां सौभाग्यलावण्यशीलशृङ्गारमन्मथाः । त्रपाचातुर्यदाक्षिण्यप्रेममानवतादयः ॥ देशे बहुखनिद्रव्यपण्य ( ३ ) धान्यकरोद्भवाः । दुर्गग्रामजनाधिक्य नदीमातृकतादयः ॥ ग्रामे धान्यलतावृक्षसरसीपशुपुष्टयः । क्षेत्रादिह (४) केदारग्रामस्त्री मुग्धविभ्रमाः ॥ पुरेऽपरिखावतोलीतोरणध्वजाः । प्रासादाध्वमपाऽऽरामा वापी वेश्या सती नदी ॥ सरित्यम्बुधियायित्वं वच्यो वनगजादयः । पद्मानि षट्पदा हंसनक्राचाः (५) कूलशाखिनः ॥ सरस्यम्भो लहर्यम्भोगजाद्यम्बुजषट्पदाः । हंसचक्रादयस्तीरोद्यान स्त्री पान्य केलयः ॥ अब्धौ द्वीपाद्रिरत्नोमिपोतयादोजलप्लवाः । विष्णुः कुल्यागमश्चन्द्राद्वृद्धिरौर्वोऽब्द (६) पूरणम् ॥ अरण्येऽहिवराहेभयूथ सिंहादयो दुमाः । काकोलूकपोताद्या भिल्लभल्लूदवादयः ॥ उद्याने सरणिः सर्वफळपुष्पलतादयः । ६२ (१) शैलादिवासोऽरिपुरशून्यता - इति ख, ग, घपु० पाठः । (२) गाम्भीर्यशीर्यैश्वर्यो-इति ख, ग, घपुस्तकेषु । (३) पशुधान्य- इति खपु० पाठः । ( ४ ) रुद्र - इति कपु०, घट्ट - इति घपु० पाठः । (५) चक्राद्याकुलशाखिनः - इति कपु० पाठः । (६) रोषध-इति कपुस्तके ।

Loading...

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152