Book Title: Alankar Shekhar
Author(s): Anantram Shastri Vetal
Publisher: Krishnadas Haridas Gupta

View full book text
Previous | Next

Page 102
________________ . षष्ठरत्ने द्वितीयमरीचिः । पिकालिके(१)किहंसायाः क्रांडावाप्यध्वगस्थितिः ॥. शौले मेघौषधी(२) धातुवंशकिन्नरनिझराः । शृङ्गपादगुहारत्नवनजीवाद्युपत्यकाः ।। प्रयाणे भेरिनिस्वानभूकम्पबलधूलयः । कर(३)भोक्षध्व(४)जच्छत्रवणिकशकटवेसराः ॥ . . युद्धे तु वर्मबलवी(५)ररजांसि तूर्य निर्यातनादारमण्डपरक्तनद्यः । छिन्नातपत्ररथचामरकेतुकुम्भि- .... . .. योधाः सुरीतभटाः सुरपुष्पवृष्टिः ॥ . अश्वे वेगित्वमौनत्यं तेजः सल्लक्षणस्थितिः । खुरोत्खातरजाप्रौढिजातिगतिविचित्रता ॥ .. गजे सहस्रयोधित्वमुच्चता कर्णचापलम् । अरिव्यूहविभेदित्वं कुम्भमुक्तामदालयः ॥.. सूर्येऽरुणना रविमणिचक्राम्बुजपथिकलोचनप्रीतिः । तारेन्दुदीपकौषधि(६)घूकतमश्चौरकुमुदकुलटार्तिः ॥ चन्द्रे कुलटाचक्राम्बुजचौरविरहितमोऽतिरौज्ज्वल्यम् । जलधिजननेत्रकैरवचकोरचन्द्राश्मदम्पतिप्रीतिः(७) । (१) कोलि-इति क,ख,गपु० पाठः।... (२) महौषधी-इति खपु० पाठः। (३) परक्षोभगज-इति ग,धपु० पाठः। : ... :: (४) गज-इति खपुस्तके। (५) चार-इति खपुर, चर्मतलवार-इति घपु० पाठः। (६) षध्युलूकतम इति कपुस्तके पाठः। (७) जलनिधिजननेत्रकैरवचकोरचन्द्रास्पदं प्रतिप्रीतिः-इति कपु० पाठः।

Loading...

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152