Book Title: Alankar Shekhar
Author(s): Anantram Shastri Vetal
Publisher: Krishnadas Haridas Gupta
View full book text
________________
३२.
अलङ्कारशेखरेअथाऽर्थालङ्कारान विभजतेउपमारूपकोत्प्रेक्षासमासोक्तिरपहुतिः॥ .... समाहितं स्वभावश्च विरोधः सारदीपकौ ॥१॥ सहोक्तिरन्यदेशत्वं विशेषोक्तिविभावने ॥ एवं स्युरीलङ्काराश्चतुर्दशन चापरे ॥२॥ तत्र भेदे सति साधर्म्यम्-उपमा। अधिकगुणवत्तया सम्भाव्य. मानमुपपानम् । निकष्टगुणवत्चया सम्भाव्यमानमुपमेयम् । तां विभजते, वाक्यार्थाऽतिशयश्लेषनिन्दाभूतविपर्ययाः॥
संशयो नियमः स्वं च विक्रियेत्युपमा दश ॥३॥ तत्र वाक्यार्थेनैव वाक्यार्थो यदुपमीयते-सा वाक्यार्थोपमा । सा च द्वयी, प्रत्येकं सादृश्यानपेक्षा तत्सापेक्षा च । आया यथा--
कामिनीनयनकज्जलपकात्थितो मदनमत्तवराहः ।
कामिमानसवनान्तरचारी कन्दमुत्खनति मानलतायाः ॥ अन्त्या यथा
त्वदाननमधीराक्षमाविर्दशनदीधिति ।
भ्रमभृङ्गमिवालक्ष्यकेसरं भाति पङ्कजम् ॥ यत्रातिशयधर्मोपन्यासः-साऽतिशयोपमा । यथा--
कल्पद्रुमो न जानाति न ददाति बृहस्पतिः ।
अयं च जगतीजानि नाति च ददाति च ॥ पदश्लेषनिबन्धनसाम्यम्-श्लेषोपमा । यथा
तमालपत्राभरणा राजते विलसद्वयाः।
बालेवोद्यानमालेयं सालकाननशोभिनी॥ पत्रोपमानस्य निन्दया प्रतिक्षेपः सा निन्दोपमा । यथा--

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152