Book Title: Alankar Shekhar
Author(s): Anantram Shastri Vetal
Publisher: Krishnadas Haridas Gupta
View full book text
________________
पञ्चमरत्ने प्रथममरी।। ललाटमर्ध चन्द्रेण हेमपट्टिकया तथा ॥४॥
यथाकेशान्धकारादथ दृश्यमालस्थलार्धचन्द्रा स्फुटमष्टमीयम् । एनां यदासाय जगजयाय मनोभुवा मिद्धिरसाधि साधु ।।
अधस्तादन्धकाराणामुपरिष्टाकुरङ्गयोः ।
सिन्दुरबिन्दुसुभगा दृष्टा कनकपट्टिका ॥ बल्लीस्मरधनुर्वाचिभृङ्गालीपल्लवैर्भुवौ ॥ यथा-'अथ मुललितयोषिद्धूलताचारुशृङ्गमित्यादि। ३यामास्वङ्गं चकितहरिणीप्रेक्षणे दृष्टिपातान्
वक्रच्छायां शशिनि शिखिनां बर्हमारेषु केशान् । उत्पश्यामि प्रतनुषु नदीवीचिषु भूविलासान् हन्तकस्मिन्कचिदपि न ते चण्डि ! सादृश्यमस्ति ।। भ्रूपल्लवं मधुपराजिरुचां निधिस्ते
गण्डस्थली कनकदर्पणदर्पहन्त्री। हे कम्बुकण्ठि ! शुककिन्नरहंसवाणि !
प्राणा ममासि मदनस्य च जैत्रमस्त्रम् ॥ चन्द्राऽऽदशौं कपोलस्य
मुव्यक्तमव्यवहितश्लोकद्वये । 'पाणी पद्मधिया मधूककुमु. भभ्रान्त्या पुनर्गण्डयो रित्यादिदर्शनात्तथात्वमपि वर्णते(?)। मुखस्येन्द्रब्जदर्पणाः ॥ यथा 'किमिन्दुः किं पनं किमु मुकुरबिम्बं किमु मुख'मित्यादौ । तिलप्रसूनं नासायाः (१)इदमुपलक्षणम्,. 'पाणी"गण्डयो रित्यादेस्तथात्वमपि
इति खपु० पाठः।

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152