Book Title: Alankar Shekhar
Author(s): Anantram Shastri Vetal
Publisher: Krishnadas Haridas Gupta
View full book text
________________
२८ अलङ्कारशेखरेविरुद्धं न तथा वाक्ये(१) 'विरुद्धां धियमुत्पादयत्वि'त्यभिमायेण प्रयोगे तन दोष इत्यर्थः ।
वाक्यार्थे यथासम्भवमाहबिरसं नाऽप्रधानके ॥५॥
यथा- - क्षिप्तो हस्तावलग्न: प्रसभमभिहतोऽप्याददानोंऽशुकाऽन्तं
गृह्णन् केशेष्वपास्तश्वरणनिपतितो नेक्षितः सम्भ्रमेण । आलिङ्गन योऽवधूतत्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभिः ___ कामीवापराधः स दहतु दुरितं शाम्भवो वः वारामिः ॥ व्यर्थ न नर्मणि ग्राम्यम् 'द्वयर्थैः पदैः पिशुनयेच्च रहस्यवस्त्विति भरतोक्तेः।
सर्वत्र हेतुमाहरसहानेरयोगतः ॥
अथ सर्वसाधारणमदोषत्वमाहतत्र तत्राभिधातव्ये तथाऽनुकरणादिषु ॥ ६॥ उन्मत्ताधभिधानेषु कोऽपि दोषो न विद्यते ॥ . श्रीपादस्तु--
तदर्थातिशये औध्ये दैन्ये कोपेऽवधारणे । विषादे विस्मये हर्षे पुनरुक्तं न दुष्यति । इति श्रीमाणिक्यचन्द्रकारिते अलङ्कारशेखरे
गुणरत्ने वैशेषिकगुणमरीचिः।
M
(१) काव्ये-इति क,खपु० पाठः । .
ठ:1..
.
.
.
.

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152