Book Title: Alankar Shekhar
Author(s): Anantram Shastri Vetal
Publisher: Krishnadas Haridas Gupta

View full book text
Previous | Next

Page 22
________________ ॥ श्रीः ॥ अलङ्कारशेखरस्य विषयानुक्रमणिका । विषयाः पृष्ठाङ्काः प्रथमं रत्नम् . . १-१३ प्रथममरीचिः शिष्टाचारानुगतं नमस्कारात्मकमादौ मङ्गलपद्यद्वयम् १ ग्रन्थनिर्माणकारणप्रस्तावः ग्रन्थकारयितुर्वशवर्णनम् सजनस्तुतिः, दुर्जननिन्दा च कायस्वरूपनिरूपणम् । कारिकाकर्तुः काव्यप्रकाशकारादीनां च मतेन काव्यल- . क्षणं निरूप्य पदावल्यां काव्यत्वं प्रतिपादयतांकेषांचिन्मतं. खण्डयित्या विशिष्टस्य तस्य कीयोदिफलसाधनत्वप्रति । पादनम् गुणादिविशिष्टस्य कीर्तिप्रीतिप्रयोजकत्वं प्रतिपाद्य शब्दा. र्थद्वयनिपुणस्य सकत्वेः सत्काव्यस्य च प्रशंसापूर्वक प्रवृत्त्योपयिकलाभपूजादिकाव्यफलनिरूपणम् । प्रतिभादीना काव्यकारणत्वं श्रीमन्मटभदृश्रीपादयोरभिमतं निरूप्य मनःप्रसादादीनां कोशादिपरिज्ञानस्य च । काव्येऽवश्यापेक्षणीयत्ववर्णनम् संस्कृतप्राकृतपैशाचीमागधीभेदेन संक्षेपतो भारत्याश्चतुविधत्वं देवकिन्नरपिशाचहीनजातीयानां क्रमेण संस्कृता- . दिभाषाभाषित्वं च प्रतिपाद्य संस्कृतस्य सर्वापेक्षया मूर्धः । न्यत्वनिरूपणम् गद्यपद्यमिश्रात्मना संस्कृतस्य सलक्षणं त्रैविध्यं निगद्य । समवैषम्यभेदेन तदानन्त्यप्रतिपादनम् दण्डिमतेन वाङ्मयस्य संस्कृतप्राकृताऽपभ्रंशमिश्ररूपेण सलक्षणोपन्यासं चातुर्विध्यं प्रदर्श्य यथाप्रसङ्ग तत्प्रयो... गोपपादनम्

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152