Book Title: Alankar Shekhar
Author(s): Anantram Shastri Vetal
Publisher: Krishnadas Haridas Gupta
View full book text
________________
विषयानुक्रमणिका
विषयाः
पृष्ठाङ्काः उत्तमादिलक्षणनिरूपणपुरःसरं त्रिविधस्याप्युत्तममध्यमाधमात्मकस्य काव्यस्योदाहरणानि
.... १२-१३ उदाहरणप्रदर्शनमुखेन तत्र प्रतिपाद्यस्यार्थस्य व्यञ्जनामन्तरेण प्रकारान्तरेणाऽप्रतीतेस्तदर्थ व्यञ्जनावृत्तेरावश्य. .. कत्वसमर्थनम् . ..
१३ . द्वितीयं रत्नम् . ..१३-२० प्रथममरीचिः
...१३-१५ दोषाणां हेयत्वौचित्यं प्रदर्श्य तत्र दण्डिनो वचनं प्रमाणतयोपन्यस्य दोषसामान्यलक्षणकथनमुखेन वक्ष्यमाणपददोषाणामष्टविधत्वोक्तिः कष्टस्य सलक्षणमुदाहरणम् अप्रयुक्तस्य सन्दिग्धस्ये व्यर्थस्य अश्लीलस्य लक्षणोदाहरणे प्रदर्श्य अमङ्गलबीडाजुगुप्सा. भेदैस्तस्य त्रैविध्यकथनम् अप्रतीतस्य सलक्षणमुदाहरणम् असाधुलक्षणं सोदाहरणम् .... .. अवाचक , . ,
ग्राम्यस्य अवाचकाश्लीलाऽन्यतरान्तर्भावः द्वितीयमरीचिः
१६-१८ वक्ष्यमाणवाक्यदोषाणां द्वादशविधत्वम् न्यून सलक्षणोदाहरणम् भेदप्रदर्शनपूर्वकं विसन्धिलक्षणं सोदाहरणम् व्याकीर्ण सलक्षणोदाहरणम् समाप्तपुनरात्तं , . भग्नकम भग्नयति भग्नच्छन्दः वाक्यगर्भ... ... .................. १७.१८

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152