Book Title: Alankar Shekhar
Author(s): Anantram Shastri Vetal
Publisher: Krishnadas Haridas Gupta

View full book text
Previous | Next

Page 38
________________ विषयानुक्रमणिका विषयाः पृष्ठाङ्काः स्थायिनः स्वशब्दोपादानस्य उदाहरणं तत्समन्वयश्च रसस्य , ,, शृङ्गारादिपदप्रतिपादितस्य ,, अनुभावस्य कष्टप्रकल्पनीयत्वस्य ,, ८६-८७ विभावस्य , ८७ विभावव्यभिचारिणोः प्रकान्तरसवैरित्वस्य उदा० तत्स०८७-८८ व्यक्तिविपर्ययं लक्षयित्वा तत्तल्लक्षणोदाहरणोपन्यासपुर:- . सरं दिव्यत्वमदिव्यत्वं दिव्यादिव्यत्वं चेति व्यक्तीनां त्रैवि.. ध्यप्रतिपादनम् दिव्यादीनां चातुर्विध्यमभिधाय चतुर्णामपि तेषामुत्तमः मध्यमाऽधमादिभेदाबहुविधत्वकथनम् दिव्यादिव्ययोर्वर्णनीयविषयाणां निरूपणम् 'अनौचिती च रसदोषो महानिति तस्याः सर्वथा । हेयत्वम् ८८-८९ 'अनौचितीं विहाय रसभङ्गस्य नान्यत्कारणामिति महिमा भहमतप्रदर्शनम् 'परिगणितेभ्योऽन्येऽपि रसदोषा अनौचित्यमूला भवन्ती'. ति रसदोषान्तरस्य वर्णनम् 'यत्र रसहानि व सम्भविनी तत्रैते दोषा अदोषत्वमपि भजन्तीति रसदोषोपसंहारः तृतीयमरीचिः ८९-९३, तत्र तत्र रसेषु छन्दोरीत्यक्षरादीनां यथोचितमुहामत्व. हृद्यत्वमध्यमत्वाभिधानम् उद्दामहृद्य छन्दोरीती निर्दिश्य श्रीपादोक्तानामुद्दामानां हृद्यानां चाक्षराणां परिगणनम् शृङ्गारे हृद्याक्षरोदाहरणम् 'रचनावृत्तिवर्णा वक्त्राद्यौचित्याक्वचिदन्यथापि भवन्ती'ति वर्णनम् वनौचित्यस्य उदाहरणे समन्वयः वाच्यौचित्यस्य ," ९० ९०-९१ २१

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152