Book Title: Alankar Shekhar
Author(s): Anantram Shastri Vetal
Publisher: Krishnadas Haridas Gupta
View full book text
________________
अलङ्कारशेखरेपश्चान्मांसास्थिमेदःकलुषितवमुधां पोज्य ताँश्चाकलय्य
द्यां यातान् वैरिवर्गान् दिवमपि सहसा जेतुकामो जगाम ॥ क्षीराम्भोधेः शशीव श्रुतिरिव वदनाद्वेधतो रामचन्द्रा.
दस्मादुद्यत्प्रताप: समजनि सुमना धर्मचन्द्रो नरेन्द्रः। यस्याद्यापि प्रसन्नस्मितमुभगमुखाः स्विद्यदश्चकपाला
रोमाञ्चस्तम्भभव्यास्त्रिदशयुवतयो हन्त ! गायन्ति कीर्तीः । निष्क्रान्तं सदनादुदक्षि भगवानम्भोजिनीवल्लभ.
स्ते वाता: परिशीलिताः कमलिनीसौरभ्यमेदस्विनः । विश्रान्तं गिरिकाननेषु निबिडच्छायेषु भाग्योदयादित्यं स्मरेमुखाः स्तुवन्ति विपदं यद्वैरिवामभ्रवः ।। प्रत्यर्थिभूपतिपरिग्रहराज्यलक्ष्मी.
धम्मिल्लमाल्यसुरभीकृतपाणिपनः । तस्मादजायत समस्तगुणाभिरामो
माणिक्यचन्द्र इति राजकचक्रशक्रः ।। काव्यालङ्कारपारङ्गममतिरखिलक्ष्माभृतां चक्रवर्ती
सर्वेषामस्तु काव्ये मतिरतिनिपुणेत्याशये सन्निवेश्य । वेदान्तन्यायविद्यापरिचयचतुरं केशवं सनियुज्य
श्रीमन्माणिक्यचन्द्रः क्षितिपतितिलको ग्रन्थमेनं विधत्ते ॥ बहुदोषोऽपि विदोषः क्रियते सुजनेन बाण इव हरिणा। गुणवदपि निर्गुणीयति दुर्जनतो मूषिकात इव पुस्तम् ॥
परोकेंगे परानन्दे खलसज्जनयाईयोः ।
स्वभाव एव शरणं विषपीयूषयोरिव ॥ अलङ्कारविद्यासूत्रकारो भगवान् शौद्धोदनिः परमकारु. णिकः स्वशास्त्रे प्रवर्तयिष्यन् प्रथमं काव्यस्वरूपमाहकाव्यं रसादिमद्वाक्यं श्रुतं सुखविशेषकृत् ॥

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152