Book Title: Alankar Shekhar
Author(s): Anantram Shastri Vetal
Publisher: Krishnadas Haridas Gupta
View full book text
________________
प्रथमरने तृतीयमरीचिः।
तच्च गुणीभूतं, तदपेक्षया वाच्यस्यैव चमत्कारित्वात् । चमत्क. तिहेतुव्यङ्गयरहितत्वमधमत्वम् । यथा---
वन्दामहे महेशानचण्डकोदण्डखण्डनम् ।
जानकीहृदयानन्दचन्दनं रघुनन्दनम् ॥ अत्र व्यङ्गयः कोऽप्यर्थस्ताहशो नास्ति । अत्र सर्वत्र(१) वक्तुरेव तात्पर्य नियामकम् । सज्ज्ञानमेव बोधोपयोगि । तदभावादधममित्युच्यते । अपश्चितं चेदं मयैव काव्य(२)रत्ने । ननु व्यञ्जना वृत्यन्तरमित्यत्र किं मानमिति, उच्यतेभद्रात्मनो दुरधिरोहतनोर्विशाल
वंशोन्नतेः कृतशिलीमुख सङ्घहस्य । यस्यानुपप्लुतगतेः परवारणस्य
दानाम्बुसेकसुभगः सततं करोऽभूत् ॥ अत्र प्रकरणेन 'भद्रात्मन' इत्यादिपदानां राज्ञि तदन्वययोग्य चार्थेऽभिधानियन्त्रणेऽपि गजस्य तदन्वययोग्यस्य चार्थस्य व्यजनयैव प्रतीतिः । वस्तुतस्तु
अद्यारभ्य चिरं साधो ! निःशङ्कमिह सचर । रेवाकुञ्जे मृगेन्द्रेण स दुष्ट(३)श्वाध घातितः ।। अत्र भिक्षुकं प्रत्येवं वदन्त्याः प्रतिवेशिनं प्रति निशाङ्क रत्यभिधानं स्फुटमिति । किंच रेवाकुञ्जस्य रतस्थानत्वं लभ्यते । सिंहबुद्धया परेण न गन्तव्यम् । सिंहस्तु वस्तुगत्या नास्त्येव । तदेतव्यानां विना प्रकारान्तरेण लब्धव्यमित्याशळेच नास्तीति(४)। ... इति श्रीमाणिक्यचन्द्रकारिते अलङ्कारशेखरे।
उपक्रमरत्ने वृत्तिमरीचिः । (१) एतदने-व्यञ्जनासु-इत्यधिकः पाठः ख, गपुस्तकयोः।। (२) वाक्यरत्ने-इति क,खपु. पाठः। (३) दुष्टश्चाद्य-इति क, खपु० पाठः । (४) नास्तीत्याहुः श्रीपादा:--इति गपुस्तकेऽधिकम् ।

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152