Book Title: Alankar Shekhar
Author(s): Anantram Shastri Vetal
Publisher: Krishnadas Haridas Gupta
View full book text
________________
विषयाः
अष्टमं रत्नम् .
प्रथममरीचिः
रसस्य काव्यात्मरूपत्वेन, तं विना काव्यस्य अनास्वाद्यत्वं निगद्य रसलक्षणकथनम्
विषयानुक्रमणिका
७५
'कारणकार्य सहकारिभिरभिव्यक्तः स्थायिभावोरस' इति केषाचिन्मत्तेन रसस्वरूपं निरूप्य कार्यरूपाणामष्टविधला. त्त्विकभावानां निर्देश:
शृङ्गारादिभेदेन रसस्य नवविधत्वप्रतिपादनपुरःसरं स म्भोगविप्रलम्भात्मना शृङ्गारद्वैविध्यकथनम् सम्भोगस्य लक्षणं निर्दिश्य नायिकाश्रयत्वेन नायकाश्रय त्वेन च तद्भद्वयप्रदर्शनम् नायिकाश्रय सम्भोगस्योदाहरणम् अनूढास्वकीयापरकीयापणाङ्गनेति चतुर्णी नायिकाभेदानां
पृष्ठाङ्काः
७५-९३
७५-८५
""
लक्षणानि
चतसृणामपि नायिकानां खण्डितोत्कण्ठिताप्रोष्यत्पत्तिका
""
19
७५-७६
७६
99
ऽभिसारिकाकलहान्तरितावासकसज्जाविप्रलब्धास्वाधीन - भर्तृकेति रूपेण पुनर्भेदाष्टकनिरूपणम्
99
मायकाश्रयसम्भोगस्योदाहरणम्
नायकस्य लक्षणं बहुप्रकारस्यापि तस्य अनुकूलदक्षिणशठधृष्टात्मना संक्षेपतश्चतुर्विधत्वं च प्रतिपाद्य अनुकूलादीनां लक्षणानि
लक्षणलक्षितस्य विप्रलम्भस्य पूर्वानुरागमानप्रवास करुणात्मकत्वेन चातुर्विध्यम् पूर्वानुरागस्य लक्षणोदाहरणे
मानस्थ
प्रवासस्य
करुणस्य
49
७७
१५
७७-७८
७८
"
,
रतिप्रकृतिकस्य शृङ्गारस्य भेदरूपत्वं विप्रलम्भे समर्थ्य रतेर्देवादिवृत्तित्वं श्रीपादाभिमतं प्रतिपाद्य कान्ताविषयायास्तस्याः शृङ्गारत्वेन निरूपणम्
"

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152