Book Title: Alankar Shekhar
Author(s): Anantram Shastri Vetal
Publisher: Krishnadas Haridas Gupta
View full book text
________________
विषयानुक्रमणिका
०९
विषयाः
पृष्ठाकार देवविषयाया रतेरुदाहरणम् मुनि , " पुत्र " .. " नृप , गुरु , हास्यरसस्य लक्षणमुदाहरणं च शोक , रौद्र , वीर , भयानक, बीभत्स, अद्भुत ,
८१-८२ शान्त ,, रसानां अविरोधविरोधयोः प्रदर्शनम्
૮૨-૮૩ रत्यादिनिर्वेदान्तानां नवानां स्थायिभावानां सङ्ग्रहः ८३ निर्वेदस्य स्थायित्वसमर्थनपूर्वकं स्थायिनो लक्षणम् , रत्यादीनां विशेषलक्षणानि निर्दिश्य सोदाहरणं तेषां सर्व भावेषु मुख्यत्वनिरूपणम् उहीपनाऽऽलम्बनात्मना द्विविधस्य विभावस्य विषय प्रदर्शनम् अनुभावस्य लक्षणमुक्त्वा तत्र हेलाविच्छित्यादीनां शृङ्गार भावजानां चेष्टानां प्रतिपादनम्
साविकभावस्य लक्षणम् । . व्यभिचारिलक्षणमुक्त्वा तस्य निर्वेदादिविभागप्रदर्शनम् ८४-८५ निर्वेदादीनां प्रत्येकं भाव्यत्वं कथयित्वा क्वचिद्विद्यमानाया
भावशबलतायाः ससमन्वयमुदाहरणम् द्वितीयमरीचिः
रसदोषाणां परिगणनम् व्यभिचारिणः स्वशब्दोपादानस्य उदाहरणं तत्समन्वयश्च८५-८६
" प्रत्युदाहरणम् ८६

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152