Book Title: Alankar Shekhar
Author(s): Anantram Shastri Vetal
Publisher: Krishnadas Haridas Gupta
View full book text
________________
विषयानुक्रमणिका
विषयाः
पृष्ठाङ्काः सप्तमं रत्नम् .
६९-७४ प्रथममरीचिः
६९--७० प्रकारोपदेशगर्भ कविप्रकर्षबीजकथनम् गतागतसमत्वस्योदाहरणम् पुंल्लिङ्गे संस्कृतप्राकृतैकताया उदाहरणम् स्त्रीलिङ्गे नपुंसकलिने
आख्याते . ऐकायें बहुवचनैकवचनयोः साम्यस्य ,,
धर्मिधर्माभिधायिनां शब्दानां परिगणनम्
विशेषसामान्यवाचक,भावाभाववाचकशब्दानां सङ्ग्रहः ,. द्वितीयमरीचिः
७१-७४ 'दुष्करसमस्यापूरणादिकं शक्तैः कविभिः कर्तुं शक्य'. मिति तत्प्रकारप्रदर्शनम् समस्यापूरणप्रकारान्तर्गतस्य प्रश्नोत्तरस्य उदाहरणम् ,,
पदभङ्गस्य , " ., पूर्वस्मिन्नाद्ययोजनस्य अवान्तरप्रकारं प्रकारान्तरं श्रीपादसंमतं च प्रकारं प्रदर्य तविशेषप्रदर्शनम् कासांचन समस्यानां नानाभुवनसम्बन्धित्वेन तत्प्रकारा. नुपदर्य श्रीकृष्णोदरे सर्वसंसर्गस्य सार्वकालिकत्वमुक्का अगस्त्यसमुद्रपानादिपौराणिककथाभिः शिवादिदेवसं. चारैः सादृश्यैश्च सर्ववर्णनसम्भवप्रतिपादनम् ७२-७३ श्रीपादस्य वृद्धानां च संमतं समस्यापूरणप्रकारं निर्दि. श्य तार्किकोक्तविशेषनिरूपणम्
७३-७४ अपरिकलितकाव्यमार्गमीश्वरं वशीकर्तुमिच्छताकविना समाश्रयणीयं प्रकारं निरूप्य 'शिशूनां कृते दिग्दर्शनमि.. दम्,समर्थानां तु कियानत्रार्थे परिश्रम' इति ग्रन्थकारो. कस्तत्प्रकारोपसंहारः

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152