Book Title: Alankar Shekhar
Author(s): Anantram Shastri Vetal
Publisher: Krishnadas Haridas Gupta

View full book text
Previous | Next

Page 25
________________ C. 99 विषयाः अरीतिमत् अविमृष्टविधेयांश " समुदायार्थवर्जितं विरुद्धमतिकृत् गोवर्धनमतेन असमर्थसमासस्यापि दोषान्तरत्वमुक्त्वा तदुदाहरणम् तृतीयमरीचिः 19 "" अर्थदोषाणां वक्ष्यमाणानामष्टविधत्वम् विरसस्य लक्षणमुदाहरणं च ग्राम्यस्य "" विषयानुक्रमणिकां "" ,, 99 "" "" 99 39 39 पृष्ठाङ्काः १८ व्याहतस्य 35 खिन्नस्य (अपुष्टस्य ) हीनोपमस्य अघिकोपमस्य असदृशोपमस्य, 'देशादिविरोधि 'लक्षणमुदाहरणे सङ्गमय्य तत्तच्छास्त्रादिभेदेन तदानन्त्यप्रतिपादनम् लोककविप्रसिद्ध्योर्विरोधे कविप्रसिद्धेर्बलीयस्त्वनिदर्शनम्,, शङ्कासमाधिभ्यां दोषाणां दोषत्वं संसाध्य दोषलक्षणनिष्कर्षोक्तिः "" • 33 " "" १९-२० १९ 99 33 29 23 39 39 २० "विदुषामनुद्वेगकारि काव्यं कर्तव्य मिति सम्प्रदायानुरोधेन व्याख्यां कुर्वतो ग्रन्थकर्तुर्वचनम् तृतीयं रत्नम् प्रथममरीचिः अलङ्कारैरलङ्कृतेऽपि काव्ये गुणस्य अत्यन्तावश्यकत्व - समर्थनम् २१ श्रीपादमतेन शब्दार्थयोः काव्यशरीरत्वं रसस्य च काव्यात्मरूपत्वं निरूप्य गुणदोषालङ्काराणां क्रमेण शौर्यकाणत्वकुण्डलादिसादृश्यकथनम् शब्दार्थनिष्ठत्वेन गुणस्य सामान्यतो द्वैविध्यं वैशेषिकमु وو २१-२८ २१-२२ "3

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152