Book Title: Alankar Shekhar
Author(s): Anantram Shastri Vetal
Publisher: Krishnadas Haridas Gupta
View full book text
________________
१४
प्रस्तावना
तस्य च कालः सप्तमशतकस्यान्तोऽष्टमशतकस्यारम्भः । अतः अष्टमशतकोत्तराधे माघस्य सत्ता सिध्यति । अनेन तावत् शिशुपालवधाभिधं कृतं काव्यं प्रसिद्धमेव । 'माघे सन्ति त्रयो गुणा' इत्युक्तिरस्मिन् वस्तुतो घटते ।
रघुवंशम् - एतदाख्यां काव्यरूपां कालिदासस्य कृतिं विरल एव न जानीयात् ।
राजशेखरः - अस्य हि काव्यमीमांसादिकर्तुः सरस्वतीपुत्रत्वेन प्रसिद्धि गतस्य कालो दशमशतकारम्भः ।
व्यक्तिविवेकः -- एतत्कर्तुर्महिमभट्टस्य परिचयः पूर्व प्रदर्शित एव । शौद्धोदनिः– एतस्य अलङ्कारशेखराख्यग्रन्थस्य सूत्रकर्ता प्रसिद्धोऽयम् । श्रीपादः – किमपि नास्य विषये पुनर्वक्तुमावश्यकमस्ति । वक्तव्यं पूर्वमुक्तमेव ।
श्रीहर्षः - एतद्विषये लेखनीयं पूर्व लिखितमेवेति न पुनर्लेखनावश्यकता । श्रुतबोधः – छन्दःशस्त्रीयस्य ग्रन्थस्यास्य रचयिता कालिदास इति प्रसिद्धमेव ।
आदर्शपुस्तकपरिचयः ।
अलङ्कनरशेखरमिमं मुद्रापयितुं प्रवृत्तेन मया यानि यानि पुस्तकानियतो यतः समुपलब्धानि, तत्तन्नामनिर्देशादिकमिदानीं विधीयते - पुस्तकमेकं (क) संज्ञकं शिलायन्त्रालये मुद्रित मशुद्धिबहुलं 'विद्याविलास' मुद्रणालयस्वामिनः सकाशादधिगतम् । द्वितीयं (ख) संज्ञकं निर्णयसागरे मुद्रितं शुद्धमशुद्धं च काशीस्थराजकीय सरस्वतीभवनतो - लब्धम् । तृतीयं (ग) संज्ञकं प्रायः शुद्धमेव हस्तलिखितं काशीस्थराजकीय सरस्वती भवन पुस्तकसङ्ग्रहान्तर्गतं पुस्तकं तत्पुस्तकालयाध्यक्षाणां खिस्ते श्रीनारायणशास्त्रिणां प्रसादादुपलब्धम् । पुस्तकमिदमादितः स्वल्पांशेन अन्ततश्च बह्वंशेन खण्डितमिति यावदुपलब्धात्त. -स्मादपि सुमहत् साहाय्यभभूत् । चतुर्थे च (घ) संज्ञकं लक्ष्मीधरपन्तधर्माधिकारिणां पुस्तकं शुद्धं सम्पूर्ण वरकलवैद्यनाथशास्त्रिसूचन या समासादितम् । पुस्तकं चैतत् ग्रन्थस्यार्थमागे मुद्रितेऽधिगतम् । यदि प्रथमत एवाधिगम्येत, तर्हि कियन्महानुपकारः स्यात् । अस्तु, तावतैव ग्रन्थसंशोधनं सुखेन साधु विधाय तत्रत्यपाठकल्पनया, पूर्वत्र स्थले आवश्यकान्समुचितान् पादान तत्पुस्तक स्थान एकी.

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152