Book Title: Alankar Shekhar
Author(s): Anantram Shastri Vetal
Publisher: Krishnadas Haridas Gupta
View full book text
________________
१२
प्रस्तावना
सम्भाव्यते, लक्ष्मणसेनराज्यसभायां विद्यमान एष एव जयदेवः स्यादिति।
एतद्न्थान्तर्गनानां ग्रन्थानां ग्रन्थकाराणां च परिचयः ।
ग्रन्थकारादिपरिचये इत्थंरूपेण प्रदत्ते, ग्रन्थेऽस्मिन् प्रमाणत्वेन सङ्गहीतानां ग्रन्थनामतोऽप्यधिगतानां ग्रन्थकाराणां वर्णानुक्रमेण परिचयः संक्षेपतो वितीर्यतेअलङ्कारसर्वस्वम्-एतत्प्रणेता केशवमिश्र एव, राजानकरुय्यको नास्तीत्यस्मादेव ग्रन्थादवगम्यते । रुय्यककृतं तु अलङ्कारसर्वस्वमन्यदेव । कविकल्पलता कर:-अरिसिंहतो देवेश्वरतश्च भिन्नोऽयं सम्भाव्यते । कादम्बरी--एतस्याः प्रसिद्धाया आख्यायिकायाः कर्ता बाणभट्टः । एष किल हर्षचरितपार्वतीपरिणयमुकुटताडितकादिप्रणेता हर्षवर्धनभूपतेः सभायामासीत् । हर्षवर्धनस्य राज्यकालश्च ६०६-६४८ मिताब्दपर्यम्तः । अतः षष्ठशतकोत्तरार्धे बाणस्य स्थितिरवधार्यते । कालिदासः--आबालप्रसिद्धस्य विख्यातकीर्तेः काव्यनाटकत्रयीकर्तुः कविकुलचूडामणेरस्य समयनिर्णयं कर्तुं प्रयतमाना भूयांसो यथाप्रमाणोपलम्भं स्वस्वकल्पनानुसारेण तं तं समयं निरदिक्षन् । वैक्रम प्रथमं शतकं तावत्तदीयं समय युक्तमुत्पश्यामः । काव्यरत्नम् एतत्प्रणेता केशवमिश्रः पूर्व प्रदर्शितपरिचय एव । कुमारसम्भवम् --कालिदासमेतत्कर्तृत्वेन प्रसिद्ध को नाम न जानाति । गोवर्धनः-सम्भाव्यते यदसौ लक्ष्मणसेनसभाश्रितस्य पूर्वोक्तस्य जयदेवस्य सहवासी स्यात् । दण्डी-अयं किल भारवेः प्रपौत्र आसीदिति तत्कृतावन्तिसुन्दरीकथा. तः प्रतीयते । तत्रैवास्य वंशपरम्परा 'पश्चिमोत्तरप्रदेशे आर्यशिखारत्ने आनन्दपुरनाम्नि पत्तने समुद्भता कौशिकगोत्रसन्ततिः अचलपुरस्थले न्यवात्सीत् । तद्वंशजनुषः, काञ्चीपुरीपरिवृढेन सिंहविष्णुना स्वपुरमानीतानारायणस्वामिनो दामोदरः (भारविः) उदप. धत । तस्य पुत्रत्रितये मध्यमो मनोहरो वंशवर्धनकरोऽभवत् । तदा. त्मजन्मनां चतुणी मध्ये श्रीवीरदत्तःकनीयान् गौ-दण्डिनामानं सुतमजीजनत' इत्थं विलोक्यते । 'नासिक'प्रान्तान्निर्गतेन भारविणाकृता
१. S. K. De: Sanskrit Poetios Vol. 1, P, 262, 263.

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152