Book Title: Alankar Shekhar
Author(s): Anantram Shastri Vetal
Publisher: Krishnadas Haridas Gupta
View full book text
________________
प्रस्तावना
शेषः प्रतीयते, सर्वमन्यत्समानमेव ग्रन्थान्तरेण । इत्थमत्राऽल्पीयस्यपि गुणगौरवेण श्लाघनीये अलङ्कारशेखरप्रबन्धे कविना चातुर्येण सर्वे विषयास्तथा समावेशिताः, यथाऽसौ ग्रन्थः सहृदयानामुपकाराय भूयसे मनोविनोदाय च प्रभवेत् ।
ग्रन्थकारपरिचयः । ग्रन्थपरिचयौपयिकमेतावन्तं विषयं विलिख्य साम्प्रतं ग्रन्थकारस्य परिचयं प्रदर्शयितुं समयादिकं च निरूपयितुं प्रसङ्गतोऽत्र ग्रन्थे समा. पतितानां ग्रन्थकाराणां च पारचयं प्रदातुमुपक्रम्यते । तत्र तावत् का रिकाकर्ता ग्रन्थकारयिता ग्रन्थकर्ता चेति त्रयाणां परिचयप्रदानं कर्तुः मावश्यकमिति पूर्व कारिकाकर्तुविषये किश्चिदुच्यते-प्रबन्धान्तर्गतः कारिकाभागो यः किल सूत्रनाम्ना व्यवह्रियते, शौद्धोदनिनाविरचितो. ऽस्तीत्युपक्रमोपसंहाराभ्यां सिद्धमेव । स चायं शौद्धोदनिर्वामनश्चेति द्वावेव अलङ्कारसूत्रकारत्वेन प्रसिद्धौ । ईशवीयद्वादशशताब्द्या अनन्तरं कारिका निर्मितेति संम्भाव्यते । शौद्धोदनिरिति वास्तविक नाम ? आहोस्विद्वौद्धमतानुयायिनोऽलङ्कारसूत्राणि प्रणेतुः कस्यापि स्वेष्टदेवतानुकूलस्तादृशः सङ्केतो वेत्येतद्विषये किमपि नैव निश्चेतुं शक्यम् । नामैतत् कुत्राप्यन्यत्रालङ्कारग्रन्थेषु नोपलभ्यते ।
साम्प्रतं ग्रन्थकारयितुर्विषयमवलम्ब्य तेन सहैव ग्रन्थकर्तुरपि वि. षये विचार्यते-केशवमिश्रं ग्रन्थकर्तृत्वे नियोजयन् माणिक्यचन्द्रस्तु तीरभुक्ति (तिरहुत) राज्यमलतवानिति एलिङ (Eggeling) मतम् । नृपालोऽयं काश्मीराधीश्वरो नासीत् । इन्द्रप्रस्थसमीपे यवनानां विजयात्पूर्वमधिवसति स्म । केशवमिश्रेण प्रदर्शिता ग्रन्थकार. यितुवंशपरम्परा 'कोटकांगडा'ऽधीशितुर्माणिक्यचन्द्रस्य वंशपरम्परया सह संवादं भजतीति प्रस्तुतो माणिक्यचन्द्रः 'कोटकांगडा'ऽधी. श्वराऽभिन्न एवेत्यत्र नापेक्ष्यते प्रमाणान्तरप्रदान किमपि । कणिघं (Cunningham) मतानुसारेण माणिक्यचन्द्रस्य राज्यारोहणं १५६३ मिते ईशवीये वर्षे समभूत् । अयं च दशवर्षावधि राज्यशासनमकरोत् । ____ अस्य पिता धर्मचन्द्रः (घपुस्तकानुसारेण सोमचन्द्रः) पितामहश्च
१Kane: Introduction to साहित्यदर्पण P. CXXIX. २. S. K. De: Sanskrit Poetics Vol, 1, P. 261.

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 152