Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Author(s): Haribhadrasuri, Bhadrabahuswami,
Publisher: Bherulal Kanhiyalal Kothari Religious Trust
View full book text
________________
॥२०५॥
आवश्यक हारिभद्रयवृत्तिः
खतेण भणितो - सिरीए आयंतीए कओ दारं वा अवदारं वा १, यतो अतीति ततो सुंदरा, गिहसामिणा भणियं-देह से भिक्खं, तत्थ लड्डुगा लद्धा बत्तीसं, सो ते घेत्तूण आगतो, आलोइयं अणेण, पच्छा आयरिया भणति तुझं बत्तीसं सौसा होहिंति परंपरेण आवलियाठावगा, ततो आयरिएहिं भणिता-जाहे तुम्भे किंचि राउलातो लहह विसेसं तं कस्स देह ?, भणइ - बंभणाणं, एवं चेव अग्ह साहूणो पूयणिजा, एतेसिं चेव एस पढमलाभो दिज्जउ, सधे साहूण दिण्णा, ताहे पुणो अपणो अडाए उत्तिष्णो, पच्छा अणेण परमनं घतमहुसंजुत्तं आणितं, पच्छा सयं समुदिट्ठो, एवं सो अध्पणा चैव पहिंडितो लद्धिसंपुष्णो बहूणं बालदुबलाणं आहारो जातो । तत्थ य गच्छे तिष्णि पूसमित्ता- एगो दूबलियापूसमित्तो, एगो घयपुस्तमितो एगो वत्थपुस्तमितो, जो दुबलिओ सो झरओ, घयपूसमित्तो घतं उप्पादेति, तस्सिमा लद्धी - दवओ ४ दद्यतो घतं उप्पादेयचं, खेत्तओ उज्जेणीए, कालतो जेठ्ठासाढेसु मासेसु, भावतो एगा धिजाइणि गुबिणी, तीसे भत्तणा
१ वृद्धेन भणितः श्रिया भायान्याः कुतो द्वारं वा अपद्वारं वा, यत भायाति ततः सुम्दरा, गृहस्वामिना भणितं देहि मे भिक्ष, तत्र मोदका खब्धा द्वात्रिंशत् स तान् गृहीत्वाऽऽआगतः, आलोचितमनेन पश्चादाचार्या भणन्ति युष्माकं द्वात्रिंशच्छिष्या भविष्यन्ति परम्पर के नावलिकास्थापकाः, तत माचायेंभणिताः - यदा यूयं कचिदू राजकुलात् वभध्वं विशेषं सं कौ दश ?, भणति ब्राह्मणेभ्यः, एवमेवास्माकं साधवः पूजनीयाः, एतेभ्य एवैष प्रथमलाभो दीयतां, सर्वे साधुभ्यो दत्ताः, तदा पुनरात्मनोऽर्थायोत्तीर्णः, पञ्चादनेन परमानं घृतमधुसंयुक्तमानीतं, पश्चाः स्वयं समुद्दिष्टः, एवं स आत्मनैव प्रहिण्डितो लब्धिसंपूर्णो बहूनां वायुर्वछानामाधारो जातः । तत्र च गच्छे श्रयः पुष्पमित्रा:-एको दुर्बलिका पुष्पमित्र एको घृतपुष्पमित्र एको वस्त्रपुष्पमित्रः, यो दुर्बलिकः स स्मारकः, घृत पुष्प मित्रो घृतमुत्पादयति, तस्येयं सब्धिः- द्रव्यतो ४ तो घृतमुत्पादयितव्यं क्षेत्र राजविन्यां काकतो ज्येष्ठापाठयोमांसयोः, भावत एका धिग्जातीया गुर्वी, तस्या भ
धोवं थोवं पिंडंतेण छहिं मासेहिं वारओ घतस्स उप्पाइतो, वरं से वियाइयाए उवजुजिहितित्ति, तेण य जाइयं, अनं थ, पिसा तुट्ठा दिज्जा, परिमाणतो जत्तियं गच्छस्स उवजुज्जइ, सो य णितो चेव पुच्छइ-कस्स कित्तिएणं घएणं कज्जं ?, जन्तियं भणति तत्तियं आणेइ । वत्थपुस्तमित्तस्स पुण एसेव लद्धी वत्थेसु उत्पाइयबएस, दबतो वत्थं, खेतो वइदि से महुराए वा, कालतो वासासु सीतकाले वा, भावओ जहा एका कावि रंडा तीए दुक्खदुक्खेण छुहाए मरंतीए कतिऊण एका पोती गुणाविया कलं नियंसेहामित्ति, एत्थंतरे सा पुस्तमितेण जाइया हहतुट्ठा दिजा, परिमाणओ सबस्स गच्छस्स उपाएति । जो दुबलियपुस्तमितो तेण नववि पुत्रा अहिजिया, सो ताणि दिवा य रती य झरति, एवं सो झरणाए दुब्बलो जातो, जइ सो न झरेज ताहे तस्स सर्व वेव पम्हुसइ, तस्स पुण दसपुरे चैव नियल्लगाणि, ताणि पुण रतवडोवासगाणि आयरियाण पास अल्लियंति, ततो ताणि भणति-अम्ह भिक्खुणो झाणपरा, तुम्भं झार्ण नत्थि,
१ स्तोकं स्तोकं पिण्डयता निर्मासैर्घटो घृतस्य उत्पादितः, वरं तस्याः प्रसूतामा उपयुज्यते इति, तेन च याचितम् अभ्यचान्ति, तदपि सा तुष्टा दधात् परिमाणतो यावद्गच्छत्योपयुज्यते, स च निर्गच्छमेव पृच्छति कस्प कियता हतेन कार्यम् ?, यावज्रणति तावदानयति । वापुष्पमित्रस्प पुनरेचैव लब्धिः वनेषूपादयितव्येषु द्रष्यतो वस्त्रं क्षेत्रतो वैदेशे मथुरायां वा, कालतो वर्षासु शीतकाले वा, भावतो यथा एका काऽपि विधवा तथा अतिदुः सोन सुधा श्रियमाणया कर्त्तयित्वा एकं वज्रं वायितं कस्ये परिधास्व इति, अन्नान्तरे सा पुष्पमित्रेण वाचिता हष्टतुष्टा दद्यात् परिमाणतो पावगच्छत्य सर्वस्व उत्पादयति । यो दुर्बकापुष्पमित्रसेन नथापि पूर्वाणि अधीतानि, स तानि दिवा रात्रौ च सारति एवं स कारणेन दुर्बको जातः, यदि स म मरेत् तदा तस्य सर्वमेव बिस्मरति, तस्य पुनदेशपुरे एव निजकाः, ते पुना रक्तपटोपासकाः, भाचार्याणां पार्श्वे आगच्छन्ति (पार्श्वमाश्रयन्ति ) ततखे भजन्ति-भाकं मिक्षवो ध्यानपराः, युष्माकं ध्यानं नास्ति,
आयरिया भणति - अम्ह झाणं, एस तुब्भ जो निपल्लओ वुब्बलियपुस्तमितो एस झाणेण वेव दुब्बलो, ताणि भांतिएस गित्यन्त निद्धाहारेहिं बलिओ, इयाणिं नत्थि, तेण दुम्बलो, आयरिओ भणइ-एस नेहेण विणा न कयाइ जेमेइ, ताणि भति-कतो तुभं नेहो ?, आयरिया भणति - घतपूसमितो आणे, ताणि न पत्तिर्यति, ताहे आयरिया भणति - एस तुम्ह मूले किं आहारेत्ताइतो १, ताणि भांति निद्धपेसलाणि आहारेसाइतो, तेसिं संबोहणाए घरं ताणं विसज्जिओ, एता देह, तहेव दापयत्ताणि, सोऽवि झरइ, तंपि नज्जइ छारे छुग्भइ, ताणि गाढयरं देति, ततो निविष्णाणि, ताहे भणिओ - एता मा झरउ, अंतर्पतं च आहारेइ, ताहे सो पुणोऽवि पोराणसरीरो जातो, ताहे ताण उवगतं, धम्मो कहिओ, सावगाणि जायाणि । तत्थ य गच्छे इमे चत्तारि जणा पहाणा तंजहा- सो चेत्र दुम्बलियपूसमित्तो विंझो फग्गुरक्खितो गोडामा हिलोत्ति, जो विंझो सो अतीव मेहावी, सुतत्थतदुभयाणं गहणधारणासमत्थो, सो पुण सुतमंडलीए
१ आचार्या भणन्ति - अस्माकं ध्यानम्, एष युष्माकं यो निजको दुर्बलिकापुष्पमित्र एष ध्यानेनैव दुर्बलः, ते भजन्ति-पुत्र गृहस्थामे विग्धाहारैखिका, इदानीं नास्ति, तेन दुर्बलः, आचार्यो भणति एष खेहेन विना न कदाचित् जेमति, ते भणन्ति कुतो युष्माकं स्नेहः ?, आचार्या भणति घृत पुष्पमित्र आनयति, तेन प्रतियन्ति तदा आचार्या भणन्ति-एष युष्माकं मूले किमाहृतवान् ?, ते भणन्ति- खिग्धपेशखानि आहृतवान् तेषां संबोधनाय गृहे तेषां विसृष्टः, अधुना दत्त, तथैव दातुं प्रवृत्ताः, सोऽपि कारति, तदपि ज्ञायते क्षारे क्षिप्यते ( यथा ), ते गाढतरं ददति, सतो निर्विण्णानि वदा भणितः - अधुना मा स्थाप:, अम्लप्रान्तं चाहारयति तदा स पुनरपि पुराणशरीरो जातः, तदा तेषामुपगतं, धर्मः कथितः, भावका जाताः । तत्र च गच्छे इमे चत्वारो जनाः प्रधानास्तद्यथास एव दुर्बलिकापुष्पमित्रः विम्ध्यः फल्गुरक्षितः गोष्ठमाहिल इति, यो विन्ध्यः सोऽतीव मेधावी, सूत्रार्थतदुभयानां ग्रहणधारणासमर्थः, स पुनः सूत्रमण्डल्यां
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340