Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Author(s): Haribhadrasuri, Bhadrabahuswami, 
Publisher: Bherulal Kanhiyalal Kothari Religious Trust

View full book text
Previous | Next

Page 318
________________ भावश्यक-हारिभद्रीयवृत्तिः अधुना सातादिविरहो जघन्येतरभेदोऽभिधीयते, तथा चाऽऽह-विरहः का?, उच्यते, अन्तरकाला, औदारिके तस्य सातादेरयं भवतीति गाथार्थः ॥ तिसमयहीणं खुडु होइ भवं सञ्वबंधसाडाणं । उक्कोस पुष्यकोडी समओ उअही अतित्तीसं ॥१६५।। (भा०) व्याख्या-त्रिसमयहीनं क्षुल्लं भवति, 'भवम्' इति भवनहर्ण, सर्वबन्धशाटयोरन्तरकाल इति, तत्र त्रिसमवहीनं सर्वबन्धस्य शुलं तु सम्पूर्ण सर्वशाटस्येति, उत्कृष्टः पूर्वकोटिसमयः, तथा 'उदधीनि च (धयश्च) सागरोपमाणि च त्रयस्त्रिंशत् सर्वबन्धस्य, समयोनस्त्वयमेव शाटस्येति गाथाक्षरार्थः ॥ भावार्थस्तु भाष्यगाथाभ्योऽवसेयस्तावेमा:-"संघायंतरकालो जहन्नओ खुडुयं तिसमऊणं । दो विग्गहंमि समया तइओ संघायणासमओ ॥१॥ तेहूर्ण खुडुभवं धरि परभवमविग्गहेणेव । गंतूण पढमसमए संघाययओ स विण्णेओ॥२॥ उक्कोसं तेत्तीस समयाहियपुरकोडिअहिआई। सो सागरोवमाई अविग्गहेणेह संघायं ॥३॥ काऊण पुषकोडिं धरि सुरजेठमाउयं तत्तो। भोत्तूण इहं तइए समए संघाययंतस्स ॥४॥ इदं पुनः सर्वशाटान्तरं जघन्य क्षुल्लकभवमानं, कथम् १, इहानन्तरातीतभवचरमसमये कश्चिदौदारिकशरीरी सर्वशाट कृत्वा वनस्पतिष्वागत्य सर्वजघन्यं क्षुल्लकभवग्रहणायुष्कमनुपाल्य पर्यन्ते सर्वशाट करोति, ततश्च क्षुलकभवग्रहणमेव भवति, १ संघातान्तरकालो जघन्यतः क्षुलकभवमहणं त्रिसमयोनम् । द्वौ विग्रहे समयौ तृतीयः संघातनासमयः ॥ १॥ तैहनं मुलकभर्व परवा परभवमविग्रहेणैव । गस्था प्रथमसमये संघातयतः स विज्ञेयः ॥२॥ उत्कृष्टः त्रयविंशत् समयाधिकपूर्वकोव्यधिकानि । स सागरोपमाणि भविप्रहेणेह संघातम् ॥३॥ कृत्वा पूर्वकोटी धुत्वा सुरज्येष्ठमाणुष्कं ततः । भुक्त्वा इह तृतीये समये संघातयतः ॥४॥ उत्कृष्टं तु त्रयस्त्रिंशत् सागरोपमाणि पूर्वकोव्याऽधिकानि, कथम् !, इह कश्चित् संयतमनुष्य औदारिकसर्वशाटं कृत्वाऽनुत्तरसुरेषु त्रयविंशत्सागरोपमाण्यतिवाह्य पुनर्मनुष्येष्वौदारिकसर्वसहातं कृत्वा पूर्वकोव्यन्ते औदारिकसर्वशाट करो. तीति, उक्तं च भाष्यकारेण-"खडागभवग्गहणं जहन्नमकोसयं च तित्तीसं। तं सागरोवमाई गुरवस्तु व्याचक्षते-तदारम्भसमयस्य पूर्वभवशाटेनावरुद्धत्वात् समयहीनं क्षुल्लकभवग्रहणं जघन्यं शाटान्तरमिति, तथा व किलैवमक्षराणि नीयन्ते-त्रिसमयहीनं क्षुल्लकमित्येतदपि न्याय्यमेवास्माकं प्रतिभाति, किन्त्वतिगम्भीरधिया भाष्यकृता सह विरुध्यत इति गाथार्थः ॥ इदानीं सङ्घातपरिशाटान्तरमुभयरूपमप्याभाधत्सुराहअंतरमेगं समयं जहन्नमोरालगहणसाडस्स । सतिसमया उक्कोसं तित्तीसं सागरा हुंति ॥ १६ ॥ (भा०) व्याख्या-'अन्तरम्' अन्तरालम् , एक समयं 'जघन्य' सर्वस्तोकम् औदारिकग्रहणशाटयोरिति, सत्रिसमयान्युत्कृष्टं त्रयस्त्रिंशत् सागरोपमाणि भवन्तीति गाथाक्षरार्थः ॥ भावार्थस्तु भाष्यगाथाभ्यामवसेयः, ते चेमे-"उभयंतरं जहण्णं समओ निधिग्गहेण संघाए । परमं सतिसमयाई तित्तीसं उदहिनामाई॥१॥ अणभवि देवाइस वाइसु तेत्तीसमिहागयस्स तइयंमी । समए संघायतओ नेयाई समयकुसलेहिं ॥२॥” उक्तौदारिकमधिकृत्य सर्वसहातादिवकन्यता, साम्प्रतं वैक्रियमधिकृत्योच्यते, तत्रेयं गाथा क्षुल्लकभवग्रहणं जघन्यमुस्कृष्टं च त्रयविंशत् । तत् सागरोपमाणि संपूर्णानि पूर्वकोटी .. त्रिभिरूनं सर्वबन्धस्य समयानं सर्वशाटस्येति भावार्थः । ३ उभयान्तर जघन्यं समयो निर्विप्रहेण संघाते । परमं सत्रिसमयानि प्रयविंशत् अधिनामानि ॥३॥अनुभूय देवाविषु अपसिंशतमिहागतस्य तृतीये । समबे संघातयत एवं शेयानि समयकुशलैः ॥२॥ * संघाययमो दुविहं साउंसर बोरछ (इति वि. भा.) वेउम्विअसंघाओजहन्नु समओउ दुसमउकोसो। साड़ो पुण समयं चिअविउठवणाए विणिदिडो॥१६७॥(भा०) ____ अस्या व्याख्या-वैक्रियसवातः कालतो 'जघन्यः' सर्वस्तोका समय एल, तुशब्दस्यैवकारार्थत्वेनावधारणार्धत्वाद, अयं चौदारिकशरीरिणां वैक्रियलब्धिमतां विकुर्वणारम्भे देवनारकाणां च तत्प्रथमतया शरीरग्रहण इति, तथा 'द्विसमय' इति द्विसमयमान उत्कृष्टः वैक्रियसवात इति वर्तते कालश्चेति गम्यते, स पुनरौदारिकशरीरिणो वैकियलब्धिमतस्तद्विकुर्वाणारम्भ एव वैक्रियसवातं समयेन कृत्वाऽऽयुष्कक्षयात् मृतस्याविग्रहगत्या देवेधूपपद्यमानस्य वैक्रियमेव सहातयतोऽवसेय इति भावना, शाटः पुनः समयमेव कालतः 'विकुर्वणायां' वैक्रियशरीरविषयो विनिर्दिष्ट इति गाथाक्षरार्थः॥ अधुना सङ्घातपरिशाटकालमानमभिधित्सुराहसंघायणपरिसाडो जहन्नओ एगसमइओ होइ । उक्कोसं तिसीसं सायरणामाई समऊणा ॥ १६८॥ (भा०) ___ व्याख्या-इह वैक्रियस्यैव सङ्घातपरिशाटः खलूभयरूपः कालतो जघन्य एकसामयिको भवति, उत्कृष्टस्त्रयस्त्रिंशत् सागरोपमाणि सागरनामानि समयोनानीति गाथाक्षरार्थः ॥ भावार्थस्त्वयम्-उभयं जहण्ण समओ सो पुण दुसमयविउ. षियमयस्स । परमतराई संघातसमयहीणाई तेत्तीसं ॥१॥ इदानीं वैक्रियमेवाधिकृत्य सङ्गाताधन्तरमभिधित्सुराहसवग्गहोभयाणं साउस्स य अंतरं विउव्विस्स । समओ अंतमुहुत्तं उकोसं रुक्खकालीअं ॥ १६९॥ (भा०) अभयस्मिन् जसम्यः समवः स पुनहिसमयक्रियस्तस्य । परमतराणि संघातसमबहीनानि अवधिभत्.. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340