Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Author(s): Haribhadrasuri, Bhadrabahuswami, 
Publisher: Bherulal Kanhiyalal Kothari Religious Trust

View full book text
Previous | Next

Page 290
________________ भाषायक-हारिभद्रीयदृत्तिः ॥२७॥ निग्गओ बनायडमागओ कइवयसहाओ, खीणविभवसैहिस्स वीहीए उपविट्ठो, तस्स य तप्पुण्णपञ्चयं तदिवसं वासदेय. भंडाणं विकओजाओ खद्धं खद्धं विढतं, अन्ने भणंति-सेहिणारयणायरो सुमिणमि घरमागओ नियकण्णं परिणेतगो दिहो, तोऽणेण चिंतियं-पईए पसाएण महई विभूई भविस्सति, पच्छा सो वीहीए उवविठ्ठो, तेण तमणण्णसरिसाए आगईए दट्टण चिंतियं एसो सो रयणायरो भविस्सइ, तप्पहावेण याणेण मिलक्खुहत्थाओ अणग्घेजारयणा पत्ता, पच्छा पुच्छिओकस्स तुब्भे पाहुणगा?, तेण भणियं-तुझंति, घरंणीओ, क.लेण धूया से दिण्णा, भोगे भुंजइ, कालेण य नंदाए सुमिणमि घवल गयपासणं, आवण्णसत्ता जाया, पच्छा रण्णासे उहवामा विसजिया, सिग्घं एहित्ति, आपुच्छइ, अम्हे रायगिहे पंडरकुडुगा पसिद्धा गोवाला, जइ कजं एहित्ति, गओ, तीए दोहलओ देवलोगचयगम्भाणभावेण वरहत्थिखंधगया अभयं सुणेजामित्ति, सेट्ठी दवं गहाय रण्णो उवडिओ, रायाणएणगहियं, उग्घोसावियं च, जाओ, अभयओ णामं कयं, पुच्छइ निर्गतः बेसातटमागतः कतिपयसहायः, क्षीणविभवश्रेष्टिनो वीच्यामुपविष्टः, तस्य च तत्पुण्यप्रत्ययं तदिवसे वर्षदेयभाण्डानां विक्रयो जातः,प्रचुरं प्रचुरमर्जितं, अन्ये भणन्ति-श्रेछिना रमाकरः स्वमे गुहमागतो निजकन्या परिणयन् दृष्टः, ततोऽनेन चिन्तितम्-एतस्याः प्रसादेन महती विभूतिर्भविष्यति, पश्चात् स वीथ्यामुपविष्टः, तेन तमनन्यसाशयाऽऽकृत्या दृष्ट्वा चिन्तितं एष सरनाकरो भविष्यति, तत्प्रभावेण चानेन म्लेच्छहस्तात् अनाणि रकानि प्राप्तानि, पश्चात्पृष्टःकस्य यूयं प्राघूर्णकाः १, तेन भणितं-युष्माकमिति, गृहं नीतः, कालेन दुहिता तस्मै दत्ता, भोगान् भुनक्ति, कालेन च नन्दया स्वप्ने धवलगजदर्शनं, आपन्नसत्वा जाता, पश्चात् राज्ञा तमै नष्ट्री प्रेषिता, शीघ्रमेहीति, आपृच्छति, वयं राजगृहे पाण्डुरकुड्याः प्रसिद्धा गोपालाः, यदि कार्यमागच्छेरिति, गतः, तम्या दोहदो देवलोकच्युतगर्भानुभावेन वरहस्तिस्कन्धगता अभयं शृणोमीति, श्रेष्ठी द्रव्यं गृहीत्वा राज्ञ उपस्थितः, राज्ञा गृहीतं, उद्घोषितं च, जातः, भभयो नाम कृतं, पृच्छतिमम पिया कहिंति ?, कहियं तीए, तत्थ वच्चामोत्ति सत्थेण समं (१०५००) वच्चंति, रायगिहस्स वहिया टियाणि, गवेसओ गओ, राया मंती मग्गइ, कूवे खुड्ड (खंड) गं पाडियं, जो गेण्हइ हत्थेण तडे संतो तस्स राया वित्तिं देड, अभएण दिलु, छाणेण आहयं, सुके पाणियं मुकं, तडे संतएण गहियं, रायाए समीवं गओ, पुच्छिओ-को तुमं?, भणइ-तुज्झ पुत्तो, किह व किंवा?, सर्व परिकहियं, तुठो उच्छंगे कओ, माया पवेसिजंती मंडेई, वारिया, अमञ्चो जाओ, एसा एतस्स उप्प. सिया बुद्धी॥ पडे-दो जणा पहायंति, एगस्स दढो एगस्स जन्नो.जनाइत्तो हद गहाय पद्रिओ.यरोम ववहारो, महिलाओ कत्तावियाओ, "दिनो जस्स सो, अण्णे भणंति-सीसाणि ओलिहियाणि, एगस्स उन्नामओ एगस्स सोत्तिओ। कारणियाणमुप्पत्तिया बुद्धी ॥ सरडो-सनं वोसिरंतस्स सरडाणभंडंताण एगो तस्स अहिट्ठाणस्स हेहा बिलं पविट्ठो पुंछेण य छिक्को, घरं गओ, अद्धिईए दुबलो जाओ, विजो पुच्छिओ, जइ सयं देह, घडए सरडो छूढो लक्खाए मम पिता केति, कथितं तया, तन्त्र बजाम इति सार्थेन समं ब्रजन्ति, राजगृहस्य बहिः स्थितानि, गधेषको गतः, राजा मन्त्रिणं मार्गयति, कूपे मुद्रिका पातिता, यो गृहाति हस्तेन तटे सन् तस्मै राजा वृतिं ददाति, अभयेन दृष्टं, छगणेन (गोमयेन)भाहतं, शुष्के पानीयं मुक्तं, तटे सता गृहीतं राज्ञः समीपं गतः, पृष्टः-कस्त्वं', भणति-तव पुत्रः, कथं वा किंवा, सर्व परिकथितं, तुष्ट उत्सने कृतः, माता प्रविशन्ती मण्डयति, बारिता, समात्यो जातः, एषैतस्यौत्पातिकी बुद्धिः ॥ पट:-द्वौ जनी नातः, एकस्य दृढ एकस्य जीर्ण:, जीर्णवान् दृढं गृहीत्वा प्रस्थितः, इतरो मार्गयति, न ददाति, राजकुले व्यवहारः, महिलाभ्यां कतैनं कारितं, दत्तो यस्य यः, मन्ये भणन्ति-शीर्षे अवलिखिते, एकस्योर्णामय एकस्य सौत्रिकः । कारणिकाणामौत्पत्तिकी बुद्धिः । सरटा-संज्ञा व्युरसृजतः सरटयोः कलहायमानयोः एकस्तस्याधिष्ठानस्याधस्तात् बिलं प्रविष्टः, पुच्छेन च स्पृष्टः, गृहं गतः, अश्त्या दुर्यलो जातः, वैद्यः पृष्टः, यदि शतं वदासि, वटे सरटः क्षिप्तः लाक्षया * सुत्ताशुसारेण जो जस्स पढो सो तस्स दिण्णो (प्र. अधिक)। जस्त अण्णामओ पडो तस्स सीसा अण्णातन्तू विणिग्गया जस्स सोत्तिओ तस्स सुत्ततन्तू (प्र. अधिक) विलिंपित्ता, विरेयणं दिन्नं, वोसिरियं, लट्ठो हओ, वेजस्स उ पत्तिया बुद्धी ।नितिओ सरडो-भिक्खुणा खुड्डगो पुच्छिओएस किं सीसं चालेइ!, सो भणइ-किं भिक्खू भिक्खुणी वा!, खुड्डगस्स उप्पत्तिया बुद्धी ॥ कागे-तच्चण्णिएण चेल्लओ पुच्छिओ-अरहंता सबण्णू, बाढं, केत्तिया इहं काका', 'सर्हि काकसहस्साई जाई बेनायडे परिवसति । जइ ऊणगा पवसिया अब्भहिया पाहुणा आया ॥१॥' खुडुगस्स उप्पत्तिया बुद्धी ॥ बितिओ-वाणियओ निहिंमि दिहे महिलं परिक्खइ-रहस्सं धरेइ न वत्ति, सो भणइ-पंडुरओ मम काको अहिहाणं पविठो, ताए सहजियाण कहिये, जाव रायाए सुयं, पुच्छिओ, कहियं, रन्ना से मुकं मंती य निउत्तो, एयस्स उप्पत्तिया बुद्धी ॥ ततिओ-विहं विक्खरइ काओ, भागवओ खुड्डगं पुच्छइ-किं कागो विक्खरइ ?, सो भणइ-एस चिंतेति-किं एत्थ विण्हू अस्थि नस्थित्ति?, खुड्डुगम्स उप्पत्तिया बुद्धी ॥ उच्चारे-धिजाइयस्स भज्जा तरुणी गामंतरं निजमाणी धुत्तेण समं संपलग्गा, गामे ववहारो, विभत्ताणि दिलिप्य, विरेचनं दत्तं,व्युत्सृष्टं लष्टो जातः, वैद्यस्य औत्पत्तिकी बुद्धिः ॥ द्वितीयः सरट:-भिक्षुणा क्षुल्लकः पृष्टः-एष किं शीर्ष चालयति !, स भणतिकिं भिक्षुः भिक्षुकी वा!, क्षुल्लकस्योत्पत्तिकी बुद्धिः ॥ काकः-तचनीकेन क्षुलकः पृष्टः-आर्हताः सर्वज्ञाः १, बाढं, कियन्त इह काका?,'पष्टिः काकसहस्त्राये बेनातटे परिवसन्ति । यदि न्यूनाः प्रोषिता अभ्यधिकाः प्राघूर्णका भायाताः॥१॥' क्षुष्टकस्यौत्पत्तिकी बुद्धिः। द्वितीयो-वणिक् निधी रटे महिला परीक्षतेरहस्यं बिभर्ति नवेति, स भणति-चेतः मम काकोऽधिष्ठाने प्रविष्टः, तया सखीनां कथितं, यावद्राहा श्रुतं, पृष्टः, कथितं, राज्ञा तस्मै भर्पितः मन्त्री च नियुक्तः, एतस्सोत्पत्तिकी बुद्धिः। तृतीयः-विष्ठा विकिरति काकः, भागवतः क्षुल्लक पुच्छति-किं काको विकिरति !, सभणति-एष चिन्तयति-किमत्र विष्णुरम्ति नास्तीति, क्षुछकस्योत्पत्तिकी बुद्धिः ॥चार:-धिग्जातीय भार्या तरुणी प्रामान्तरं नीयमाना पूलन समं संप्रबमा, प्रामे व्यवहारः, विभक्ती Jain Education International www.jainelibrary.org For Private & Personal Use Only


Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340