Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Author(s): Haribhadrasuri, Bhadrabahuswami, 
Publisher: Bherulal Kanhiyalal Kothari Religious Trust

View full book text
Previous | Next

Page 278
________________ ॥२६॥ मावश्यक-हारिभद्रीयवृत्तिा अतुरिओ णीईगाही थके थके संमं उवचरइ, ससरक्खा य तं खरंटेइ, तेण सा कालेणावजिया अझोववन्ना भणइपलायऽम्ह, तेण भणियं-अजुत्तमेयं, किंतु तुम उम्मत्तिगा होहि, वेजावि अकोसेजाहि, तहा कयं, वेज्जेहिं पडिसिद्धा, पिया से अद्धितिं गओ, चट्टेण भणियं-परंपरागया मे अत्थि विजा, दुकरो य से उवयारो, तेण भणियं-अहं करेमि, चट्टेण भणियं-पउंजामो, किंतु बंभयारीहिं कजं, तेण भणियं-अत्थि भगवंतो ससरक्खा ते आणेमी, चट्टेण भणियंजइ कहवि अबंभयारिणो होंति तो कजं न सिज्झइ, ते य परियाविति, तेण भणियं-जे सुंदरा ते आणेमि, कतिहिं कजं?, चउहि, आणीया सहवेहिणो य दिसावाला, कयं मंडलं, दिसापाला भणिया-जओ सिवासहो तं मणागं विंधेजह, स सरक्खा य भणिया हुंफुटत्तिकए सिवाख्यं करेजह, दिकरिगा भणिया-तुर्म तह चेव अच्छेजह, तहा कयं, विद्धा ससरक्खाण, पउणा चेडी, विपरीणओ धण्णो, चट्टेण वुसं-भणियं मए-जह कहवि अभयारिणो होति कज्जन नीतिमाही अवसरेऽवसरे सम्यगुपचरति, सरजस्काश्च तं निर्भसंयति, तेन सा कालेनावर्जिता अध्युपपचा भणति-पलाय्यतेऽस्माभिः, तेन भणितम्अयुक्तमेतत् , किन्तु त्वमुन्मत्ता भव, वैचानपि आक्रोशेः, तथा कृतं, वैयैः प्रतिषिद्धा, पिता तथा मतिं गतः, विप्रेण भणितं-परम्परागताऽस्ति मे विद्या, दुष्करश्च तथा उपचारः, तेन भगितम्-अहं करोमि, विप्रेण भणितं-प्रयुअमः, किन्तु ब्रह्मचारिभिः कार्य, तेन भणितम्-सन्ति भगवन्तः सरजस्कास्तानानयामि, चट्टेन भणितं-यदि कथञ्चिदपि अब्रह्मचारिणो भविष्यन्ति तदा कार्य न सेत्स्यति, ते च पर्यापद्यन्ते, तेन भणितं-ये सुन्दरास्तान् बानयामि, कतिमिः कार्य, चतुर्भिः, भानीताः शब्दवेधिनश्र दिक्पालाः, कृतं मण्डकं, दिक्पाला भणिताः-पतः शिवाशब्द भायाति तं शीनं विध्येत, सरजस्काच भणिता:-हुंफुडितिकृते शिवारुतं कुर्यात, दुहिता भणिता-त्वं तथैव तिष्ठेः, तथा कृतं, विद्धाः सरजस्काः, प्रगुणीभूता पुत्री, विपरिणतो धन्यः, पट्टेमोक्तं-भणितं मया-यदि कथमप्यब्रह्मचारिणो भवेयुः कार्य न सिंझईत्यादि, धणेण भणियं-को उवाओ !, चट्टेण भणियं-एरिसा बंभयारिणो हवंति, गुत्तीओ कहेइ, दगसोकराइसु गवेसिओ नत्थि, साहूण दुको- तेहिं सिठाओ 'वसहिकहणिसिजिदियकुटुंतरपुषकीलियपणीए । अइमायाहारविभूसणा य नव बंभगुत्तीओ ॥१॥ एयासु वट्टमाणो सुद्धमणो जो य बंभयारी सो । जम्हा उ बंभचेरं मणोणिरोहो जिणाभिहियं ॥२॥' उवगए भणिया-बंभयारीहिं मे कजं, साहू भणइ-न कप्पा निग्गंथाणमेयं, चस्स कहियं-सद्धा बंभयारी ण पुण इच्छंति, तेण भणियं-एरिसा चेव परिचत्तलोगवावारा मुणओ भवंति, किंतु पूजिएहिंवि तेहिं कजसिद्धी होइ, तंनामाणि लिक्खंति, न ताणि खुरवंतरी अक्कमइ, पूइया, मंडलं कयं, साहुणामाणि लिहियाणि, दिसावाला उषिया, न कृषियं सिवाए, पउणा बेडी, धणो साहूणमल्लियंतो सहो जाओ, धम्मोवगारित्ति चेडी मुत्ताफलमाला य तस्सेव दिना, एवं अतुरंतण सा तेणं पावियत्ति सिलोगत्थो।सो एवं सुणिऊण परिणामेह-अहंपि सदेसं गंतुमतुरंतो तत्थेव किंचि उवायं चिंतिस्सामित्ति भा, किन्तु ब्रह्मचापिन्त, तेन भणित-वियेत, सरजस्का सेत्स्यति, धनेन भणितं-क उपायः !, विप्रेण भणितं-शो प्रमचारिणः स्युः, गुतीः कथयति, परिव्राजकेषु गवेषितो नास्ति, साधूनां पार्थे भागतः, तैः शिष्टा:-वसतिः कथा निश्चेम्ब्रियाणि कुख्यान्तरं पूर्वक्रीडितं प्रणीतम् । अतिमात्राहारो विभूषणं च नव ब्रह्मचर्यगुप्तयः ॥1॥ एतासु बर्तमानः शुबमना सब ब्रह्मचारी सः । षसाच ब्रह्मचर्य मनोनिरोधो जिनाभिहितम् ॥ २॥ उपगते भणिता:-ब्रह्मचारिभिर्म कार्य, साधवो भणन्ति-न कल्पते निर्ग्रन्थानामेतत् , बहाय कथितं, लब्धा बक्षचारिणो न पुनरिच्छन्ति, तेन भणितं-ईशा एव परित्यक्तलोकव्यापारा मुनयो भवन्ति, किंतु पूजितैरपि तैः कार्यसिद्धिर्भवति, ता. मानि लिख्यन्ते, न तानि क्षुद्रग्यन्तर्य आक्रमन्ते, पूजिताः, मण्डलं कृतं, साधुनामानि लिखितानि, दिक्पालाः स्थापिताः, न कूजितं शिवया, प्रगुणा (जाता) दुहिता, धनः साधूनाश्रयन् श्राद्धो जातः, धर्मोपकारीति चेटी मुक्ताफलमाला च तमायेव दत्ता, एवमस्वरमाणेन सा तेन प्रावि कोकाः । स एतत् श्रुत्वा परिणमयति-अहमपि स्वदेशं गत्वाऽस्वरमाणस्तत्रैव कश्चिदुपार्य चिन्तयिष्यामीति गओ सदेसं, तत्थ य विज्जासिद्धा पाणा दडरक्खा, तेण ते ओलग्गिया, भणंति-किं ते अम्हेहिं कर्ज , सिटुं-देविं घडेह, तेहिं चिंतियं-उच्छोभ देमो जेण राणा परिचयइ, तेहिं मारी विउबिया, लोगो मरिउमारद्धो, रना पाणा समाइट्ठा-लभेह मारिं, तेहिं भणियं-गवेसामो विजाए, देवीवासघरे माणुसा हस्थपाया विउषिया, मुहं च से रुहिरलितं कर्य, रण्णो निवेइयं-वत्थवा चेव मारी, नियघरे गवेसाहि, रण्णा गविट्ठा दिवा य, पाणा समाइहा-सविहीए विवादेह तो खाई मंडले मज्झरत्तंमि अप्पसागारिए वावाएयवा, तहत्ति पडिसुए णीया सगिहं रत्तिं मंडलं, सो य तत्थ पुषालोइयकवडो गओ, सखलियारं मारेउमारजा, तेण भणियं-किं एयाए कयंति, ते भणंति-मारी एसत्ति मारिजइ, तेण भणियं-कहमेयाए आगिईए मारी हवइतिी, केणति अवसद्दो ते दिण्णो, मा मारेह, मुयह एयं, ते नेच्छंति, गाढतरं लग्गो, अहं भे कोडिमोल्लं अलंकारं देमि मुयह एयं, मा मारेहिति, बलामोडीए अलंकारो उवणीओ, तीए चिंतिय-निकारणवच्छल्लोत्ति तमि गतः स्वदेशं, तर विद्यासिद्धाश्रण्डाला दण्डरक्षाः, तेन तेऽवलगिताः, भणन्ति- ितवास्माभिः कार्यम् ।, शिटं, देवी मीलयत, तैचिन्तितम्भालं दो बेन राजा परित्यजति, तैमोरिविकुर्विता, लोको मर्तुमारब्धः, राज्ञा चाण्डालाः समादिष्टाः लभध्वं मारी, तैर्मणितावेषयामो विधषा, देवीवासगृहे मानुष्या हस्तपादा बिकुर्विताः, मुखं च तस्या रुधिरलिप्तं कृतं, राज्ञः निवेदितं-वास्तव्यैव मारी, निजगृहे गवेषय, राज्ञा गवेषितारा च, चाण्डालाः समादिष्टाःस्वविधिना व्यापादयत तदाऽवश्वं मण्डले मध्यरात्रेऽपसागारिके व्यापादयितम्या, तथेति प्रतिश्रुसे नीता स्वगृहं रात्री मण्डकं, सच तत्र पूर्वायोचितकपटो गतः, सोपचारं मारवितुमारग्धा, तेन भणितं-किमेतया कृतमिति, ते भमन्ति-मार्येवेति मार्यते, तेन भजित-कथमेतयाऽऽकृत्या मारिर्भवतीति, केनचिदपसम्दो दत्त युष्माकं, मा मारयत, मुखतैना, ते नेच्छन्ति, गाढतरं लग्नः, अहं युष्मभ्यं कोटिमूल्यमलकारं ददामि मुवेतैना, मा मारवतेति बहात् भकार उपनीतः, तया चिन्तितं-निष्कारणवत्सल इति तस्मिन् Jain Education Interational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340