Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 01
Author(s): Haribhadrasuri, Bhadrabahuswami, 
Publisher: Bherulal Kanhiyalal Kothari Religious Trust

View full book text
Previous | Next

Page 281
________________ ॥२७०॥ आवश्यक -हारिभद्रीयवृत्तिः वाइंति - जइ फणामो तो वियडिउं डेरगकण्हवण्णएण अश्ञ्चणियं देहामो, लद्धं, सा मग्गाइ, अन्नमन्नस्स कहणं, मग्गिऊण दिनं, एवं ते तंति, ताहे सयं चेत्र तं पक्खाइया, कंदप्पिया देवया तेसिं रूवं आवरेत्ता रमइ, वियाले मग्गिया, न दिठ्ठा, देवयाए आयरियाण कहियं । पओसे संगमओ । वीमंसाए एगस्थ देउलियाए साहू वासावासं वसेत्ता गया, तेसिं च एगो पुर्बि पेसिओ, तओ चेव वरिसारत्तं करेउं आगओ, ताए देउलियाए आवासिओ, देवया चिंतेइ - किं दढधम्मो नवति सङ्घीरूवेण उवसग्गेइ, सो नेच्छइ, तुट्ठा वंदइ । पुढोवेमाया हासेण करेउं पदोसेण करेज्ज, एवं संजोगा | माणुस्सा चउबिहाहासा पओसा वीमंसा कुसीलपडिसेवणया, हासे गणियाधूया, खुडुगं भिक्खस्स गयं उवसग्गेइ, हया, रण्णो कहियं, खुड्डुगो सद्दाविओ, सिरिघरदिट्ठतं कहेइ । पओसे गयसुकुमालो सोमभूइणा ववरोविओ, अहवा एगो धिज्जाइओ एगाए अविरइयाए सद्धिं अकिञ्चं सेवमाणो साहुणा दिट्ठो, पओसमावण्णो साहुं मारेमित्ति पहाविओ, साहुं पुच्छइ - किं तुमे १ मुपवाचते-यदि कप्स्यामहे तदा विकटथ्य लघुकृष्णवर्णेनार्चनं दास्यामः, सम्धं, सा मार्गयति, अम्योऽन्यस्मै कथनं, मार्गयित्वा दत्तम्, एतते तदिति, तदा स्वयमेव तं प्रवादिता, काम्दर्पिका देवता तेषां रूपमावृत्य रमते, विकाले मार्गिताः, न दृष्टाः, देवतयाऽऽचार्याय कथितं । प्रद्वेषे संगमकः । विमर्शे एकत्र देवकुलिकायां साधवो वर्षाशन्त्रमुषित्वा गताः, तेषां चैकः पूर्व प्रेषितः, तत्रैव वर्षारानं कर्तुमागतः, तस्यां देवकुलिकायामावासितः, देवतातियति - किं दृढधर्मा नवेति श्राद्धीरूपेणोपसर्गयति, स नेच्छति, तुष्टा वन्दते । पृथग्विमात्रा हास्येन कृत्वा प्रद्वेषेण कुर्यात् एवं संयोगाः । मानुष्याश्चतुर्विधाःहास्यात् प्रद्वेषात् बिमर्शात् कुशीलप्रतिषेवमया, हास्ये गणिकादुहिता, क्षुल्लकं मिक्षायै गतमुपसर्गयति, इता, राशः कथितं, क्षुल्लकः शब्दितः, श्रीगृहान्तं कथयति । प्रद्वेषे गजसुकुमालः सोमभूतिना व्यपरोपितः, अथवा एको धिग्जातीय एकबाऽविरतिक्रया सार्धमकार्य सेवमानः साधुना दृष्टः, प्रद्वेषमापन्नः साधुं मारयामीति प्रधावितः साधुं पृच्छति किं स्वयाऽच अन दिठ्ठति, साहू भणइ-बहुं सुगेइ कन्नेहिं सिलोगो । वीर्मसाए चंदगुतो राया चाणकेण भणिओ-पारतियंपि किंपि करेजास, सुसीमो यकिर सो आसि, अंतेउरे धम्मकहणं, उवसग्गिज्जंति, अण्णतित्थिया य विगठ्ठा, णिच्छूढा य, साहू सद्दाविया भणति - जइ राया अच्छइ तो कहेमो, अइगओ राया ओसरिओ, अंतेउरिया उवसग्र्गेति, हयाओ, सिरिघरदितं कहे । कुसीलपडिसेवणाए ईसालू य भज्जाओ चत्तारि रायसंणायं, तेण घोसापियं - सत्तवइपरिक्खितं घरं न लहइ कोइ पवेसं, साहू अयाणंतो वियाले वसहिनिमित्तं अइयओ, सो य पवेसियल्लओ, तत्थ पढमे जामे पढमा आगया भइ-पडिच्छ, साहू कच्छं बंधिऊण आसणं च कुम्मबंधं काऊण अहोमुहो ठिओ चीरवेढेणं, न सकिओ, किसित्ता गया, पुच्छति - रिसो१, सा भणइ -- एरिसो नत्थि अण्णो मणूसो, एवं वत्सारिवि जामे जामे किसिऊण गयाओ, पच्छा एगओ मिलियाओ साहंति, उवसंताओ सडीओ जायाओ । तेरिच्छा चउबिहा भया पओसा आहारहेउं अचलयण दृष्टमिति ?, साधुर्भणति बहु शृणोति कर्णाभ्यां श्लोकः । विमशत् चन्द्रगुतो राजा चाणक्येन भणितः - पारत्रिकमपि किञ्चित् कुरु, सुशिष्यच किल स आसीत्, अन्तःपुराय धर्मकथनम्, उपसर्ग्यन्ते ऽन्यतीर्थिकाच विनष्टाः, निर्वासिताब, साधवः शब्दिता भणन्ति यदि राजा तिष्ठति तदा कथयामः, अतिगतो राजाऽपसृतः, जन्तःपुरिका उपसर्गयन्ति, हताः, श्रीगृहदृष्टान्तं कथयन्ति । कुशीलप्रतिपेवनायामीर्ष्यालुश्च भार्याश्चतस्रो राजकुटुम्बं तेन घोषितं सप्तवृतिपरिक्षिसं गृह न लभते कोऽपि प्रवेष्टुं, साघुरजानानो विकाले वसतिनिमित्तमतिगतः, स च प्रवेशितः, तत्र प्रथमे बामे प्रथमागता मणति - प्रतीच्छ, साधुः कलं बा] भासनं च कूर्मबन्धं कृत्वाऽधोमुखः स्थितचीरवेष्टनेन न शक्तिः, विशित्वा गता, पृच्छन्ति कीदृश: ?, सा भगति - ईशो नास्यम्पो मनुष्यः, एवं तोऽपि यामे यामे लिशिवा गताः, पश्चान्मीलिताः एकत्र कथयन्ति, उपशान्ताः श्राड्यो जाताः । तैरश्वाश्रतुर्विधाः- भवात् मद्वेषात् भाहारहेतोः अपत्यालयसारक्खणया, भएण सुणगाई डसज्जा, पओसे चंडकोसिओ मक्कडादी वा, आहारहेउं सीहाइ, अवश्ञ्चलेणसारक्खणहे काकिमाइ | आत्मना क्रियन्त इति आत्मसंवेदनीया, जहा उद्देसे चेतिए पाहुडियाए, ते चउबिहा - घट्टणया पवडणया थंभया लेण्या, घट्टणया अच्छिमि रयो पविट्ठो चमढिउं दुक्खिउमारद्धं अहवा सयं चैव अच्छिमि गलए वा किंचि सालुगाइ यं घट्ट, पवडणया ण य पयतेणं चंकमइ, तत्थ दुक्खाविज्जइ, थंभणया नाम ताव बइट्ठो अच्छिओ जाव सुहो थद्धो जाओ, अहवा हणुयाजंतमाई, लेसणया पायं आउंटित्ता अच्छिओ जाव तत्थ व तत्थ वाएण लइओ, अहवा नई सिक्खामिति अइणामियं किंचि अंगं तत्थेव लग्गं, अहवा आयसंवेयणिया वाइया पित्तिया संभिया संनिवाइया एए दबोवसग्गा, भावओ उवउत्तस्स एए चैव, उक्तं च- “दिवा माणुसगा चेव, तेरिच्छा य वियाहिया । आय संवेयणीया य, उवसग्गा चउडिहा ॥ १ ॥ हासप्प ओसवीमंसा, पुढोवेमाय दिखिया | माणुस्सा हासमाईया, कुसीलपडि सेवणा ॥ २ ॥ १ संरक्षणाय, भयेन श्वादिर्दशेत्, प्रद्वेषे चण्डकौशिको मर्कटादिर्वा, आहार हेतोः सिंहादिः, अपत्यलयनसंरक्षणहेतोः काक्यादिः । यथोद्देशे चैत्ये प्रा तिकायां, ते चतुर्विधाः-घट्टनता प्रपतनता स्तम्भमता लेता, घट्टनता अणि रजः प्रविष्वं मर्दित्वा दुःखयितुमारब्धं भथवा स्वयमेव अक्षिण गले वा किञ्चित्सालुकादिति, पतनता न च प्रयलेन चक्रम्यते, तत्र दुःख्यते, स्तम्भनता नाम तावदुपविष्टः स्थितो यानत्सुप्तः स्तब्धो जातः, अथवा हनुबन्धादि, श्लेपजता पादमाकृष्य स्थितो यावत्तत्र वा तत्र वातेन लग्नः, अथवा नृत्यं शिक्ष इति अतिनामितं किञ्चिदङ्गं तत्रैव सनम्, अथवाऽऽरम संवेदनीया वातिकाः पैत्तिकाः श्लेष्मिकाः साचिपातिका एते व्रम्योपसर्गाः, भावत उपयुक्तस्यैत एव, दिव्या मानुष्यकाश्चैव तैरश्वाश्च व्याख्याताः । भ्रात्मसंवेदनीयाश्चोपसर्गातुर्विधाः ॥ १ ॥ द्वास्यमद्वेषविमर्श पृथग्विमात्रा दिव्याः । मानुष्या हास्यादयः कुशीकप्रतिषेदना ॥ २ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340