Book Title: Agam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सुन्दरबोधिनी टोका वर्ग ३ अध्य. ३ अङ्गति गाथापति
२७७ श्रोत्रादिज्ञानानामवयवानाश्चात्मनोऽनेकलोपलब्ध्या एकत्वं दूषयिष्यामीत्यमिमायकस्य, 'दुवे भवं' इत्यस्य द्वौ भवन्ताविति द्वित्वस्वीकारे एकत्वविशिष्टस्यार्थस्य द्वित्वेन सहात्यन्तविरोधाद् द्वित्वं दूषयिष्यामीत्यभिमायकस्य च एतत्प्रभृतिप्रश्नस्य तत्तदर्थ भगवानवधार्य निखिलदोषरहितं स्याद्वादपक्षमाश्रित्योत्तरमदात् । एतद्विषये विशेष जिज्ञासायां भगवतीसूत्रस्य-अष्टादशशतकदशमोदेशकादवगन्तव्यम् । अत्यन्तब्राह्मणकूलप्रसूतः अत्यन्तं निरतिशयितं यद् ब्राह्मणकुलं तत्र प्रसूतः उत्पन्न: विशुद्धब्राह्मणकुलोत्पन्न इति
'द्वौ भवन्तौ ' इससे यदि दो आत्मा मानेंगे तो मैं उसका भी खण्डन करूँगा। क्यों कि जो एक है वह दो कभी हो ही नहीं सकता।
इत्यादि सोमिल ब्राह्मणका प्रश्न सुनकर उन प्रश्नोंका उत्तर भगवानने सभी दोषोंसे रहित स्याद्वाद मतका आश्रयण करके दिया।
इसका विस्तृत वर्णन भगवतीसूत्र के अठारहवें शतकके दश- उद्देशमें देख लेना चाहिये।
इस प्रकार छलपूर्वक प्रश्न करनेके बाद वह उचित उत्तर पाकर बोध युक्त हो श्रावक धर्मको स्वीकार कर भगवान पार्श्वप्रभुके समीपसे अपने स्थानपर गया।
'द्वौ भवन्तौ ' माथी मात्रा में भान तो तेनुं ५ माउन કરીશ. કેમકે જે એક છે તે કદી પણ બે થઈ જ ન શકે
ઇત્યાદિ સોમિલ બ્રાહ્મણના પ્રશ્ન સાંભળી તેના જવાબ ભગવાને સર્વે દેથી રહિત સ્યાદવાદમતનું આશ્રયણ કરીને આપ્યા.
આનું વિસ્તારપૂર્વકનું વર્ણન ભગવતી સૂત્રના અઢારમા શતકના દશામા ઉદ્દેશમાં જોઈ લેવું જોઈએ.
આ પ્રકારે છલપૂર્વક પ્રશ્ન કર્યા પછી તે ઉચિત ઉત્તર પામી બેધયુકત થઈ. શ્રાવક ધર્મને સ્વીકારીને ભગવાન પાર્શ્વનાથ પ્રભુની પાસેથી પિતાને સ્થાને ગયે.
શ્રી નિરયાવલિકા સૂત્ર