Book Title: Agam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 482
________________ 455 सुन्दरबोधिनी टीका शास्त्र प्रशस्ति देवे गुरौ धर्मपथे च भक्तिर्येषां सदाचाररुचिहिँ नित्यम् / ते श्रावका धर्मपरायणाश्च सुश्राविकाः सन्ति गृहे गृहेऽत्र // 11 // इति प्रशस्तिः इति श्री विश्वविख्यात-जगदबल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापक-प्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मायक-वादिमानमर्दक-श्री शाहूछत्रपति कोल्हापुर राजप्रदत्त-'जैनशास्त्राचार्य'-पद भूषित-कोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्म दिवाकर-पूज्यश्री-घासीलाल-नतिविरचिता श्री निरयावलिकादिपञ्चसूत्राणां सुन्दरबोधिनी टीका समाप्ता। इस नगरके घर धरमें देव, गुरू और धर्ममें सर्वदा श्रद्धा रूचि रखनेवाले तथा सदाचारसे युक्त एवं धर्मपरायण श्रावक और श्राविकाएं विद्यमान हैं / // 11 // / इति श्री निरयावलिका आदि पाँच सूत्रोंकी सुन्दरबोधिनी टीकाका हिन्दी अनुवाद समाप्त / જેમની દેવ, ગુરૂ તથા ધર્મમાં હમેશાં ભક્તિ છે તથા સદાચારમાં રૂચી છે એવાં શ્રાવક અને શ્રાવિકાઓ આ નગરમાં ઘેરઘેર વિદ્યમાન છે. (11). ઈતિ નિરયાવલિકા આદિ પાંચ સૂત્રોની સુન્દરબોધિની ટીકાને शुराती मनुवाइ समात. मङ्गलं भगवान् वीरो मङ्गलं गौतमः प्रभुः / सुधर्मा मङ्गलं जम्बूर्जनेधर्मश्च मङ्गलम् // // समाप्तमिदं शास्त्रम् // શ્રી નિરયાવલિકા સૂત્ર

Loading...

Page Navigation
1 ... 480 481 482