Book Title: Agam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 478
________________ ४५१ सुन्दरबोधिनी टीका शास्त्र प्रशस्ति ॥ शास्त्रप्रशस्तिः ॥ काठियावाड देशेऽस्मिन्, वाकानेरपुरं महत् । अत्रेत्य मुनिभिः साई, प्रामानामान्तरं व्रजन् ॥ १ ॥ टीकामकार्षमेतर्हि, मृद्वी सुन्दरबोधिनीम् । त्रिपरद्विसहखाब्दे, विक्रमीये सुखावहे ॥२॥ आषाढे बहुले पक्षे, पञ्चम्यां बुधवासरे । सेयं सम्पूर्णतां याता, भव्यानामुपकारिणी ॥ ३ ॥ __ प्रशस्ति . काठियावाड प्रान्तमें वाकानेर नामका एक नगर है। तीर्थंकर परम्परासे ग्रामानुग्राम विहार करते हुए इस नगरमें आकर विक्रम सम्वत् २००३ को मैंने इस सुन्दरबोधिनी नामक टीकाकी रचना की ॥ १ ॥ २ ॥ भव्योंकी उपकारिणी यह टीका आषाढ कृष्ण पञ्चमी बुधवारको समाप्त हुई ॥ ३ ॥ પ્રશસ્તિ કાઠિયાવાડ પ્રાન્તમાં વાંકાનેર નામે એક નગર છે. તીર્થંકર પરંપરાથી ગામેગ્રામ વિહાર કરતા કરતા આ નગરમાં આવીને વિક્રમ સંવત ૨૦૦૩ માં મેં मा सुंदरबोधिनी नामनी 11 २थी. (१-२) ભવ્યની ઉપકાર કરવાવાળી આ ટીકા અષાઢ (ગુજેઠ) વદિ પાંચમ मुधवारे सभात थ७. (3). શ્રી નિરયાવલિકા સૂત્ર

Loading...

Page Navigation
1 ... 476 477 478 479 480 481 482