Book Title: Agam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सुन्दरबोधिनी टीका वर्ग ३ अध्य. ४ बहुपुत्रिका देवी
स्वीकुरु । ततः खलु सुभद्रा आर्या सुव्रतानामार्याणामेतम् = अव्यवहितोक्तम् अर्थम् - निर्दिष्टविषयम् नो आद्रियते = न सत्करोति नो परिजानाति = कर्तव्यत्वेन नो स्वीकरोति, अनाद्रियमाणा - उपेक्षमाणा, अपरिजानन्ती- कर्तव्यत्वेन तदुक्तमस्वीकुर्वाणा विहरति ।
ततः खलु ताः श्रमण्यो निर्ग्रन्थ्यः सुभद्रामार्य हिलन्ति - जन्मकर्ममर्मोद्घाटनपूर्वकं निर्भत्सयन्ति, निन्दन्ति = कुत्सितशब्दपूर्वकं दोषोद्घाटनेन अनाद्रियन्ते, खिसन्ति = हस्तमुखा दिविकार पूर्वकमवमन्यन्ते, गर्हन्ते = गुर्वादि
३५५
उन आर्याओंके द्वारा इस प्रकार अकल्पनीय बातोंका निषेध करनेपर भी उस सुभद्रा आर्याने न उन बातोंका कुछ आदर किया और न उन बातोंपर कुछ ध्यान ही दिया अपितु उसी प्रकारका व्यवहार करती हुई विचरने लगी ।
उसके बाद वे आर्यायें सुभद्रा आर्याकी 'तुम उत्तम कुलमें जन्म लेकर और उत्तम संयम अवस्थामें आकर ऐसे तुच्छ कर्म करती हो ' इस प्रकारकी
"
हीना ' करती हैं, और वे कुत्सित शब्द बोलकर उसका दोष प्रकट करती हुई
4
निन्दना करती हैं। हाथ मुख आदिको विकृत करके
अपमान करती हुई
' खििसना ' करती हैं । गुरू जनोंके समीप
उसके दोषोंका
उद्घाटन करती हुई
"
તે આર્યોએના આ પ્રકારે અકલ્પનીય વાતાના નિષેધ કરવા છતાં પણ સુભદ્રા આયોએ ન તા તે વાર્તાને માની કે ન તેના ઉપર કાંઈ ધ્યાન આપ્યું. પણ તેજ પ્રકારના વ્યવહાર કરતી વિચરવા લાગી.
તે
ત્યાર પછી તે આર્ચાઓ કહેતી કેઃ— તમે ઉત્તમ કૂળમાં જન્મીને ઉત્તમ સંયમ અવસ્થામાં આવી આવાં તુચ્છ કમ કરો છે ’ भावा प्रभारनी होलना पुरती, मुत्सित शब्डो ( भेगां) मोलीने तेना होष लहेर कुश्ती उरती निन्दन । કરવા લાગી. હાથ માં આદિથી ચાળા थाडी अथभान कुरती खिसना કરવા લાગી, ગુરૂજનાની પાસે તેના દાષા ખુલ્લા કરીને તિરસ્કારરૂપે મર્દા
શ્રી નિરયાવલિકા સૂત્ર