Book Title: Adhyatmamatpariksha Swopagnyavruttyupeta
Author(s): Yashovijay Upadhyay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 106
________________ अध्यात्म परीक्षा वृक्ष ॥४७॥ दुःखमिति नियमोशात्पईयामोऽपि च साता सुखं जनयति न तु 0000000000000000000 एव रम्यविषयसंसर्ग इति तज्जन्यसुखासंभवेऽपि तत्संभवान्नहि दुःखकारणानि द्वेषद्वारैव दुःखं जनयन्त्यपि स्वाहत्येति औदयिकसुखदुःखयोररतिरतितिरोभावे नैव प्रवृत्तिरिति चेत् हन्त तर्हि रत्यरतिभ्यां तयोरनतिरेके तजनकक |र्मणापि मोहेनैव भूयतां कृतमधिकेन, तथाच वृश्चिकभिया पलायमानस्याशीविषमुखे प्रवेशो, न च रतिनाशेनैव दुःखमिति नियमोऽपि दुःखितदुःखे तथाऽदर्शनात् तस्मात् स्वतन्त्रयोः सुखदुःखयोरेव न तन्नाशकत्वमपि तु तजन्य| रत्यरत्योरेवेति युक्तमुत्पश्यामोऽपि च सातासातयोरौदयिकयोः केवलिनामनभ्युपगमे तीर्थकरनामकर्मापि विफलंप्रसज्येत, अथ जीवविपाकतया यावज्जीवगतमेव सुखं जनयति न तु देहगतमिति चेन्न चेतनधर्मत्वेन तस्य देहगतत्वासिद्धेर्दैहानपेक्षत्वमेव तदर्थ इति चेन्न तस्यापि भगवदेहापेक्षत्वाद, इन्द्रियविषयसंयोगानपेक्षत्वं तदर्थ इति चेत्तदन|पेक्षस्य तं विनोत्पत्तिं कः प्रतिषेधति । न चौदयिकत्वमैन्द्रियकत्वव्याप्तमस्ति ॥९२॥ एवं चाज्ञानारतिजन्यदुःखाभावादसातवेदनीयोदयजन्यमेव भगवतां दुःखमवशिष्यत इति तदल्पत्वप्रवादः संगच्छत इत्यनुशास्तिएत्तो च्चिय बहदक्खक्खएण तेसिं छहाइवेअणियं । णिंबरसलवुव पए अप्पंति भणंति समयविऊ ॥९३॥ अत एव बहुदुःखक्षयेण तेषां क्षुधादिवेदनीयम् । निम्बरसलव इव पयसि अल्पमिति भणन्ति समयविदः ।।९३॥ इत्थं च नासुखदा इत्यत्र नञ् ईषदर्थेऽलवणा यवागूरित्यत्रेव द्रष्टव्योऽथ क्षुद्वेदनापि महतीति प्रसिद्धं सुखमपि च तेषां महदिति कथमुभयमुपपद्यत इति चेत्तटाको महान् समुद्रश्च महानिति वद्विवक्षाभेदादिति गृहाणान्यथा भावितात्मनामपि विशिष्टसुखानुपपत्तेरिति दिग्॥९३॥ नचैतादृशमल्पमपि दुःखं भगवता कवलाहारानौपयिकमित्यनुशास्ति இருக்க Jain Education a l For Private & Personel Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240