Book Title: Adhyatmamatpariksha Swopagnyavruttyupeta
Author(s): Yashovijay Upadhyay,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
अध्यात्म
॥१०४॥
वर्तमानतया किष्टाध्यवसायेऽनिवारितकदालम्बनग्रहणेन भ्रंशप्रसङ्गात, भगवनिषिद्धैकाकित्वचरणेनाज्ञाविराधनात.IO स्वायुक्तस्यापि साहाय्यविरहेणाचिरेण तपःसंयमभङ्गप्रसङ्गाच्च तदुक्तं-"इक्कस्स कओधम्मो,सच्छंदगइमइपयारस्स । किंवा करेउ इक्को, परिहरउ कहमकजं वा॥१॥ कत्तो सुत्तत्थागमपडिपुच्छण चोयणा व एगस्साविणओ वेयावच्चं आराहणयावि मर-16 णते॥२॥ पिल्लिजेसणमिक्को, पइन्नपमयाजणाउ निच्चभयं । काउमणोवि अकजं, न तरइ काऊण बहुमज्झे ॥३॥उच्चारपासवणवंतपित्तमुच्छाइमोहिओ इको । सद्दवभाणविहत्थो णिक्खिविउं कुणइ उड्डाहं ॥ ४ ॥ एगदिवसंमि बहुआ, सुहा| असुहाय जीवपरिणामा । इको असुहपरिणओ चइज्ज आलंबणं ल«॥ ५॥ सबजिणपडिकुडं, अणवत्थाथेरकप्पभेओय ।। |इको सुआउत्तोवि हणइ तवसंजमं अइरा ॥६॥त्ति"यस्तु गीतार्थः सोऽपि प्रायो गच्छे वसन् द्रव्यतोऽनेक एव भावत एकः, गच्छगतादिपदवृद्धयैव गुणवृद्धयुपदेशात् ,उक्तंच--"गच्छगओ अणुओगी गुरुसेवी अनिययवासि आउत्तो। संजोएण पयाणं संजमआराहणा भणियत्ति।" अपि च जातकल्पस्यापि पञ्चकादपि हीनतायामसमाप्तकल्पत्वाभिधाना-| दुक्तंच-"जाओ अ अजाओ अदुविहकप्पो अ होइ णाययो। इक्किकोवि यदुविहो, सम्मत्तकप्पो य असमत्तो॥१॥गीअत्थो | जायकप्पो, अगीओ पुण भवे अजाओ आपणगं समत्तकप्पो तदूणगो होइ असमत्तोत्ति ॥२॥” यदा त्वसौ स्वोचितं सहायंका न लभते, तदा तदलाभे तदधीनगुणलाभविरहादनिपुणसहायप्रयुक्तस्य प्रत्युत दोपस्यैव सम्भवात् , सङ्गपरित्यागेन
॥१०४॥ ज्ञानमहिना कामेष्वसजन्नकाक्यपि विहरेत,यदागमः-"ण या लभिजा निउणं सहायं गुणाहियं वा गुणओ समं वा। इक्कोवि पावाइ विवजयंतो विहरेज कामेसु असज्जमाणोत्ति ।” एवं विहरतश्चास्यैव द्रव्यभावाभ्यामेकत्वं समुज्जीवति । नन्वत्र
12.0000000000000000000
dan man
For Private Personal use only

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240