Book Title: Adhyatmamatpariksha Swopagnyavruttyupeta
Author(s): Yashovijay Upadhyay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 224
________________ अध्यात्म० ॥ १०६ ॥ 900006 Jain Educational तथाहि - साहस्रैर्मघवा हरश्च दशभिः श्रौत्रैर्विधिश्चाष्टभिर्येषां कीर्त्तिकथां सुधाधिकरसां पातुं प्रवृत्ताः समम् । ते श्रीवाचकपुङ्गवास्त्रिजगतीविख्यातधामाश्रयाः, कल्याणाद्विजयाह्वयाः कविकुलालङ्कारतां भेजिरे ॥ १० ॥ व्याकरणे कषोपल इवोद्दीप्तं परीक्षाकृतः, पय्यैक्षन्त निबद्धरेखमखिलं येषां सुवर्ण वचः । ते प्रोन्मादिकुवादिवारणघटानिर्भेदपञ्चाननाः, श्रीलाभाद्विजयाह्वयाः सुकृतिनः प्रौढश्रियं शिश्रियः ॥ ११ ॥ यत्कीर्तिश्रुतिधूतधूर्जटिशिरोविश्वस्त सिद्धापगा कल्लोलप्लुतपार्वता कुचगलत्कस्तूरिकापङ्किले । चित्रं दिग्वलये तयैव धवले नो पङ्कवार्त्ताप्यभूत्, प्रौढिं तद्विबुधेषु जीतविजयाः प्राज्ञाः परामैयरुः ॥ १२ ॥ येषामत्युपकारसारविलसत्सारस्वतोपासनाद्वाचः स्फारतराः स्फुरन्ति नितमामस्मादृशामप्य हो । धीरश्लाघ्य पराक्रमास्त्रिजगतीचेतश्चमत्कारिणः, सेव्यन्ते हि मया नयादिविजयप्राज्ञाः प्रमोदेन ते ॥ १३ ॥ तेषां प्राप्य परोपकारजननीमाज्ञां प्रसादानुगां, तत्पादाम्बुजयुग्मसेवनविधौ भृङ्गायितं बिभ्रता । एतन्यायविशारदेन यतिना निःशेषविद्यावतां प्रीत्यै किश्चन तत्त्वमाप्तसमयादुद्धृत्य तेभ्योऽर्पितम् ॥ १४ ॥ यद्युच्चैः किरणाः स्फुरन्ति तरणेः तत्किं तमःसञ्चयैः, स्वायत्ता यदि नाम कल्पतरवः स्तब्धैर्दुमैः किं ततः । देवा एव भवन्ति चेन्निवशास्तत् किं प्रतीपैः परैः सन्तः सन्तु मयि प्रसन्नमनसोऽत्युच्छृङ्खलैः किं खलैः ॥ १५ ॥ भिन्नस्वर्गिरिसानुभानुशशभृ (भृत्प्र) त्युच्छलत्कन्दुकक्रीडायां रसिको विधिर्विजयते यावत्स्वतन्त्रेच्छया । तावद्भावविभावनैककुतुकी मिथ्यात्वदावानलध्वंसे वारिधरः स्फुरत्वयमिह ग्रन्थः सतां प्रीतिकृत् ॥ १६ ॥ ॥ इति श्रीमदूयशोविजयोपाध्यायविरचितटीकासमेताऽध्यात्ममतपरीक्षा ॥ For Private & Personal Use Only परीक्षा वृ० ॥ १०६ ॥ Hw.jainelibrary.org

Loading...

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240